Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
paurṇamāsyupavāsaṃ tu kṛtvā bhaktyā narādhipa |
anena vidhinā yastu viriñciṃ pūjayennaraḥ || 1 ||
[Analyze grammar]

pratipadyāṃ mahābāho sa gacchedbrahmaṇaḥ padam |
ṛgbhirviśeṣato 1 devī viriñcervāstudevatāḥ || 2 ||
[Analyze grammar]

kārttike māsi devasya rathayātrā prakīrtitā |
yāṃ kṛtvā mānavo bhaktyā yāti brahmasalokatām || 3 ||
[Analyze grammar]

kārtike māsi rājendra paurṇamāsyāṃ caturmukham |
mārgeṇa carmaṇā sārdhaṃ sāvitryā ca parantapa || 4 ||
[Analyze grammar]

bhrāmayennagaraṃ sarvaṃ nānāvādyaiḥ samanvitam |
sthāpayed bhrāmayitvā tu salokaṃ nagaraṃ nṛpa || 5 ||
[Analyze grammar]

brāhmaṇaṃ bhojayityāgre śāṃḍileyaṃ prapūjya ca |
āropayedrathe devaṃ puṇyavāditranisvanaiḥ || 6 ||
[Analyze grammar]

rathāgre śāṃḍilīputraṃ pūjayitvā vidhānataḥ |
brāhmaṇānvācayitvā ca kṛtvā puṇyāhamaṃgalam || 7 ||
[Analyze grammar]

devamāropayitvā tu rathe kuryātprajāgaram |
nānāvidhaiḥ prekṣaṇakairbrahmaghoṣaiśca puṣkalaiḥ || 8 rathopari ṭippaṇī |
kṛtvā prajāgaraṃ hyevaṃ prabhāte brāhmaṇaṃ nṛpa |
bhojayitvā yathāśaktyā bhakṣyabhojyairanekaśaḥ || 9 ||
[Analyze grammar]

pūjayitvā janaṃ2 vīra vajreṇa vidhivannṛpa |
bījena ca mahābāho payasā pāyasena ca || 10 ||
[Analyze grammar]

brāhmaṇānvācayitvā ca cchāṃdena vidhinā nṛpa |
kṛtvā puṇyāhaśabdaṃ ca rathaṃ ca bhrāmayetpure || 11 ||
[Analyze grammar]

caturvedavidairviprairbhrāmayedbrahmaṇo ratham |
bahvṛcātharvaṇoccāraiśchandogādhvaryubhistathā || 12 ||
[Analyze grammar]

bhrāmayeddevadevasya surajyeṣṭhasya taṃ ratham |
pradakṣiṇaṃ puraṃ sarvaṃ mārgeṇa susamena tu || 13 ||
[Analyze grammar]

na voḍhavyo ratho vīra śūdreṇa śubhamicchatā |
nāruheta rathaṃ prājño muktvaikaṃ bhojakaṃ nṛpa || 14 ||
[Analyze grammar]

brahmaṇo dakṣiṇe pārśve sāvitrīṃ sthāpayennṛpa |
bhojako vāmapārśve tu purataḥ kañjajaṃ nyaset || 15 ||
[Analyze grammar]

evaṃ tūryaninādaistu śaṃkhaśabdaiśca puṣkalaiḥ |
bhrāmayitvā rathaṃ rājanpuraṃ sarvaṃ pradakṣiṇam |
svasthāne sthāpayedbhūyaḥ kṛtvā nīrājanaṃ budhaḥ || 16 ||
[Analyze grammar]

ya evaṃ kurute yātrāṃ bhaktyā yaścāpi paśyati |
rathaṃ cākarṣate yastu sa gacchedbrahmaṇaḥ padam || 17 ||
[Analyze grammar]

kārtike māsyamāvāsyāṃ yastu dīpapradīpanam |
śālāyāṃ brahmaṇaḥ kuryātsa gacchedbrahmaṇaḥ padam || 18 ||
[Analyze grammar]

pratipadi brāhmaṇāṃścāpi guḍamiśraiḥ pradīpakaiḥ |
vāsobhirahataiścāpi sa gacchedbrahmaṇaḥ padam || 19 ||
[Analyze grammar]

gaṃdhaipuṣpairnavairvastrairātmānaṃ 1 pūjayecca yaḥ |
tasyāṃ pratipadāyāṃ tu sa gacchedbrahmaṇaḥ padam || 20 ||
[Analyze grammar]

mahāpuṇyā tithiriyaṃ balirājyapravartinī |
brahmaṇaḥ supriyā nityaṃ bāleyā parikīrtitā || 21 ||
[Analyze grammar]

brāhmaṇānpūjayitvāsyāmātmānaṃ ca viśeṣataḥ |
sa yāti paramaṃ sthānaṃ viṣṇoramitatejasaḥ || 22 ||
[Analyze grammar]

caitre māsi mahābāho puṇyā pratipadā parā |
tasyāṃ yaḥ śvapacaṃ spṛṣṭvā snānaṃ kuryānnarottama || 23 ||
[Analyze grammar]

na tasya duritaṃ kiñcinnādhayo vyādhayo nṛpa |
bhavanti kuruśārdūla tasmātsnānaṃ pravartayet || 24 ||
[Analyze grammar]

divyaṃ nīrājanaṃ taddhi sarvarogavināśanam |
gomahiṣyādi yatkiṃcittatsarvaṃ bhūṣayennṛpa || 25 ||
[Analyze grammar]

tailaśastrādibhirvastrastoraṇādhastato nayet |
brāhmaṇānāṃ tathā bhojyaṃ kuryātkurukulodvaha || 26 ||
[Analyze grammar]

tisro hyetāḥ parāḥ proktāstithayaḥ kurunandana |
kārttikeśvayuje māsi caitre māse ca bhārata || 27 ||
[Analyze grammar]

snānaṃ dānaṃ śataguṇaṃ kārttike yā tithirnṛpa |
balirājyāptisukhadā pāṃśulāśubhanāśinī || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: