Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
yā patiṃ daivataṃ paśyenmanovākkāyakarmabhiḥ |
taccharīrārdhajāteva sarvadā hitamācaret || 1 ||
[Analyze grammar]

tatpriyāṃ priyavatpaśyettaddveṣyā dveṣyavatsadā |
adharmānarthayuktebhyo'yuktā cāsya nivartate || 2 ||
[Analyze grammar]

priyaṃ kimasya kiṃ pathyaṃ sāmyaṃ cāsya kathaṃ bhavet |
jñātvaivaṃ sarvabhṛtyeṣu na pramādyeta vai dvijāḥ || 3 ||
[Analyze grammar]

devatāpitṛkāryeṣu bhartuḥ snānāśanādiṣu |
satkāre'bhyāgatānāṃ ca yathaucityaṃ na hāpayet || 4 ||
[Analyze grammar]

veśmātmā ca śarīraṃ hi gṛhiṇīnāṃ dvidhā kṛtam |
saṃskartavyaṃ prayatnena prathamaṃ paścimādapi || 5 ||
[Analyze grammar]

kṛtvā veśma susaṃmṛṣṭaṃ trikālavihitārcanam |
vṛttakarmopabhogānāṃ saṃskartavyaṃ yathocitam || 6 ||
[Analyze grammar]

prātarmadhyāparāhṇeṣu bahirmadhyāntareṣu ca |
gṛhasammārjanaṃ kṛtvā niṣkārānna niśi kṣipet || 7 ||
[Analyze grammar]

gomahiṣyādiśālānāṃ tatpurīṣādimātrakam |
vyapaneyaṃ tu yatnena sammārjanyā prasādhanam || 8 ||
[Analyze grammar]

dāsakarmakarādīnāṃ bāhyābhyantaracāriṇām |
poṣaṇādividhiṃ vidyādanuṣṭhānaṃ ca karmasu || 9 ||
[Analyze grammar]

śākamūlaphalādīnāṃ vallīnāmauṣadhasya ca |
saṅgrahaḥ sarvabījānāṃ yathākālaṃ yathābalam || 10 ||
[Analyze grammar]

tāmrakāṃsyāyasādīnāṃ kāṣṭhaveṇumayasya 1 ca |
mṛnmayānāṃ ca bhāṇḍānāṃ vividhānāṃ ca saṅgraham || 11 ||
[Analyze grammar]

kuṇḍakādijaladroṇyā kalaśodañcatālukāḥ |
śākapātrāṇyanekāni snehānāṃ gorasasya ca || 12 ||
[Analyze grammar]

musalaṃ kuṇḍanīyaṃ tu yantrakaṃ2 cūrṇacālanī |
dohanyo netrakaṃ manthā maṇḍanyaḥ śṛṅkhalāni ca || 13 ||
[Analyze grammar]

saṃdaṃśaḥ kuṇḍikā śūlāḥ paṭṭapippalako dṛṣat |
ḍāvikā hastako darvī bhrāṣṭasphuṭalakāni ca || 14 ||
[Analyze grammar]

tulāprasthādimānāni mārjanyaḥ piṭakāni ca |
sarvametatprakurvīta prayatnena ca sarvadā || 15 ||
[Analyze grammar]

hiṃgvādikamatho jājī pipalyo māricāni ca |
rājikā dhānyakaṃ śuṇṭhī tricaturjātakāni ca || 16 ||
[Analyze grammar]

lavaṇaṃ kṣāravargāśca sauvīrakaparūṣakau |
dvidalāmalakaṃ ciṃcā sarvāśca snehajātayaḥ || 17 ||
[Analyze grammar]

śuṣkakāṣṭhāni vallūramariṣṭā piṣṭamāṣayoḥ |
vikārāḥ payasaścāpi vividhāḥ kandajātayaḥ || 18 ||
[Analyze grammar]

nityanaimittikānāṃ hi kāryāṇāmupayogataḥ |
sarvamityādi saṃgrāhyaṃ yathāvadvibhavocitam || 19 ||
[Analyze grammar]

yatkāryāṇāṃ samutpattāvupāhartuṃ na dṛśyate |
tatprāgeva yathāyogaṃ saṅgṛhṇīyātprayatnataḥ || 20 ||
[Analyze grammar]

dhānyānāṃ ghṛṣṭapiṣṭānāṃ kṣuṇṇopahatayorapi |
bhṛśaṃ śuṣkārdrasiddhānāṃ kṣayavṛddhī nirūpayet || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: