Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
sa itthaṃ dvijamukhyena saha saṅkathayan hariḥ |
sarvabhūtamano'bhijñaḥ smayamāna uvāca tam || 1 ||
[Analyze grammar]

brahmaṇyo brāhmaṇaṃ kṛṣṇo bhagavān prahasan priyam |
premṇā nirīkṣaṇenaiva prekṣan khalu satāṃ gatiḥ || 2 ||
[Analyze grammar]

śrībhagavānuvāca |
kimupāyanamānītaṃ brahmanme bhavatā gṛhāt |
aṇvapyupāhṛtaṃ bhaktaiḥ premṇā bhuryeva me bhavet |
bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate || 3 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tadahaṃ bhaktyupahṛtaṃ aśnāmi prayatātmanaḥ || 4 ||
[Analyze grammar]

ityukto'pi dvijastasmai vrīḍitaḥ pataye śriyaḥ |
pṛthukaprasṛtiṃ rājan na prāyacchadavāṅmukhaḥ || 5 ||
[Analyze grammar]

sarvabhūtātmadṛk sākṣāt tasyāgamanakāraṇam |
vijñāyācintayannāyaṃ śrīkāmo mābhajatpurā || 6 ||
[Analyze grammar]

pat‍nyāḥ pativratāyāstu sakhā priyacikīrṣayā |
prāpto māmasya dāsyāmi sampado'martyadurlabhāḥ || 7 ||
[Analyze grammar]

itthaṃ vicintya vasanāt cīrabaddhān dvijanmanaḥ |
svayaṃ jahāra kimidaṃ iti pṛthukataṇḍulān || 8 ||
[Analyze grammar]

nanvetadupanītaṃ me paramaprīṇanaṃ sakhe |
tarpayantyaṅga māṃ viśvaṃ ete pṛthukataṇḍulāḥ || 9 ||
[Analyze grammar]

iti muṣṭiṃ sakṛjjagdhvā dvitīyāṃ jagdhumādade |
tāvacchrīrjagṛhe hastaṃ tatparā parameṣṭhinaḥ || 10 ||
[Analyze grammar]

etāvatālaṃ viśvātman sarvasampatsamṛddhaye |
asminloke athavāmuṣmin puṃsastvattoṣakāraṇam || 11 ||
[Analyze grammar]

brāhmaṇastāṃ tu rajanīṃ uṣitvācyutamandire |
bhuktvā pītvā sukhaṃ mene ātmānaṃ svargataṃ yathā || 12 ||
[Analyze grammar]

śvobhūte viśvabhāvena svasukhenābhivanditaḥ |
jagāma svālayaṃ tāta pathyanuvrajya nanditaḥ || 13 ||
[Analyze grammar]

sa cālabdhvā dhanaṃ kṛṣṇān na tu yācitavān svayam |
svagṛhān vrīḍito'gacchan mahaddarśananirvṛtaḥ || 14 ||
[Analyze grammar]

aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā |
yad daridratamo lakṣmīṃ āśliṣṭo bibhratorasi || 15 ||
[Analyze grammar]

kvāhaṃ daridraḥ pāpīyān kva kṛṣṇaḥ śrīniketanaḥ |
brahmabandhuriti smāhaṃ bāhubhyāṃ parirambhitaḥ || 16 ||
[Analyze grammar]

nivāsitaḥ priyājuṣṭe paryaṅke bhrātaro yathā |
mahiṣyā vījitaḥ śrānto bālavyajanahastayā || 17 ||
[Analyze grammar]

śuśrūṣayā paramayā pādasaṃvāhanādibhiḥ |
pūjito devadevena vipradevena devavat || 18 ||
[Analyze grammar]

svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām |
sarvāsāmapi siddhīnāṃ mūlaṃ taccaraṇārcanam || 19 ||
[Analyze grammar]

adhano'yaṃ dhanaṃ prāpya mādyāt uccaiḥ na māṃ smaret |
iti kāruṇiko nūnaṃ dhanaṃ me'bhūri nādadāt || 20 ||
[Analyze grammar]

iti taccintayan antaḥ prāpto niyagṛhāntikam |
sūryānalendusaṅkāśaiḥ vimānaiḥ sarvato vṛtam || 21 ||
[Analyze grammar]

vicitropavanodyānaiḥ kūjad‍dvijakulākulaiḥ |
protphullakamudāmbhoja kahlārotpalavāribhiḥ || 22 ||
[Analyze grammar]

juṣṭaṃ svalaṅkṛtaiḥ pumbhiḥ strībhiśca hariṇākṣibhiḥ |
kimidaṃ kasya vā sthānaṃ kathaṃ tadidamityabhūt || 23 ||
[Analyze grammar]

evaṃ mīmāṃsamānaṃ taṃ narā nāryo'maraprabhāḥ |
pratyagṛhṇan mahābhāgaṃ gītavādyena bhūyasā || 24 ||
[Analyze grammar]

patimāgatamākarṇya pat‍nyuddharṣātisambhramā |
niścakrāma gṛhāttūrṇaṃ rūpiṇī śrīrivālayāt || 25 ||
[Analyze grammar]

pativratā patiṃ dṛṣṭvā premotkaṇṭhāśrulocanā |
mīlitākṣyanamad buddhyā manasā pariṣasvaje || 26 ||
[Analyze grammar]

pat‍nīṃ vīkṣya visphurantīṃ devīṃ vaimānikīmiva |
dāsīnāṃ niṣkakaṇṭhīnāṃ madhye bhāntīṃ sa vismitaḥ || 27 ||
[Analyze grammar]

prītaḥ svayaṃ tayā yuktaḥ praviṣṭo nijamandiram |
maṇistambhaśatopetaṃ mahendrabhavanaṃ yathā || 28 ||
[Analyze grammar]

payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ |
paryaṅkā hemadaṇḍāni cāmaravyajanāni ca || 29 ||
[Analyze grammar]

āsanāni ca haimāni mṛdūpastaraṇāni ca |
muktādāmavilambīni vitānāni dyumanti ca || 30 ||
[Analyze grammar]

svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca |
rat‍nadīpā bhrājamānān lalanā rat‍nasaṃyutāḥ || 31 ||
[Analyze grammar]

vilokya brāhmaṇastatra samṛddhīḥ sarvasampadām |
tarkayāmāsa nirvyagraḥ svasamṛddhimahaitukīm || 32 ||
[Analyze grammar]

nūnaṃ bataitanmama durbhagasya |
śaśvad daridrasya samṛddhihetuḥ |
mahāvibhūteravalokato'nyo |
naivopapadyeta yadūttamasya || 33 ||
[Analyze grammar]

nanvabruvāṇo diśate samakṣaṃ |
yāciṣṇave bhūryapi bhūribhojaḥ |
parjanyavattat svayamīkṣamāṇo |
dāśārhakāṇāmṛṣabhaḥ sakhā me || 34 ||
[Analyze grammar]

kiñcitkarotyurvapi yat svadattaṃ |
suhṛtkṛtaṃ phalgvapi bhūrikārī |
mayopaṇītaṃ pṛthukaikamuṣṭiṃ |
pratyagrahīt prītiyuto mahātmā || 35 ||
[Analyze grammar]

tasyaiva me sauhṛdasakhyamaitrī |
dāsyaṃ punarjanmani janmani syāt |
mahānubhāvena guṇālayena |
viṣajjataḥ tatpuruṣaprasaṅgaḥ || 36 ||
[Analyze grammar]

bhaktāya citrā bhagavān hi sampado |
rājyaṃ vibhūtīrna samarthayatyajaḥ |
adīrghabodhāya vicakṣaṇaḥ svayaṃ |
paśyan nipātaṃ dhanināṃ madodbhavam || 37 ||
[Analyze grammar]

itthaṃ vyavasito buddhyā bhakto'tīva janārdane |
viṣayānjāyayā tyakṣyan bubhuje nātilampaṭaḥ || 38 ||
[Analyze grammar]

tasya vai devadevasya hareryajñapateḥ prabhoḥ |
brāhmaṇāḥ prabhavo daivaṃ na tebhyo vidyate param || 39 ||
[Analyze grammar]

evaṃ sa vipro bhagavatsuhṛttadā |
dṛṣṭvā svabhṛtyairajitaṃ parājitam |
taddhyānavegodgrathitātmabandhanaḥ |
taddhāma lebhe'cirataḥ satāṃ gatim || 40 ||
[Analyze grammar]

etad brahmaṇyadevasya śrutvā brahmaṇyatāṃ naraḥ |
labdhabhāvo bhagavati karmabandhād vimucyate || 41 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
pṛthukopākhyānaṃ nāma ekaśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 81

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: