Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sāṃbavivāhaḥ balarāmeṇa hastināpurakarṣaṇaṃ ca |
śrīśuka uvāca |
duryodhanasutāṃ rājan lakṣmaṇāṃ samitiṃjayaḥ |
svayaṃvarasthāmaharat sāṃbo jāmbavatīsutaḥ || 1 ||
[Analyze grammar]

kauravāḥ kupitā ūcuḥ durvinīto'yamarbhakaḥ |
kadarthīkṛtya naḥ kanyāṃ akāmāṃ aharad balāt || 2 ||
[Analyze grammar]

badhnītemaṃ durvinītaṃ kiṃ kariṣyanti vṛṣṇayaḥ |
ye'smat prasādopacitāṃ dattāṃ no bhuñjate mahīm || 3 ||
[Analyze grammar]

nigṛhītaṃ sutaṃ śrutvā yadyeṣyantīha vṛṣṇayaḥ |
bhagnadarpāḥ śamaṃ yānti prāṇā iva susaṃyatāḥ || 4 ||
[Analyze grammar]

iti karṇaḥ śalo bhūriḥ yajñaketuḥ suyodhanaḥ |
sāmbamārebhire baddhuṃ kuruvṛddhānumoditāḥ || 5 ||
[Analyze grammar]

dṛṣṭvānudhāvataḥ sāmbo dhārtarāṣṭrān mahārathaḥ |
pragṛhya ruciraṃ cāpaṃ tasthau siṃha ivaikalaḥ || 6 ||
[Analyze grammar]

taṃ te jighṛkṣavaḥ kruddhāḥ tiṣṭha tiṣṭheti bhāṣiṇaḥ |
āsādya dhanvino bāṇaiḥ karṇāgraṇyaḥ samākiran || 7 ||
[Analyze grammar]

so'paviddhaḥ kuruśreṣṭha kurubhiryadunandanaḥ |
nāmṛṣyat tadacintyārbhaḥ siṃha kṣudramṛgairiva || 8 ||
[Analyze grammar]

visphūrjya ruciraṃ cāpaṃ sarvān vivyādha sāyakaiḥ |
karṇādīn ṣaḍrathān vīraḥ tāvadbhiryugapat pṛthak || 9 ||
[Analyze grammar]

caturbhiścaturo vāhān ekaikena ca sārathīn |
rathinaśca maheṣvāsān tasya tatte'bhyapūjayan || 10 ||
[Analyze grammar]

taṃ tu te virathaṃ cakruḥ catvāraścaturo hayān |
ekastu sārathiṃ jaghne cicchedānyaḥ śarāsanam || 11 ||
[Analyze grammar]

taṃ baddhvā virathīkṛtya kṛcchreṇa kuravo yudhi |
kumāraṃ svasya kanyāṃ ca svapuraṃ jayino'viśan || 12 ||
[Analyze grammar]

tacchrutvā nāradoktena rājan sañjātamanyavaḥ |
kurūn pratyudyamaṃ cakruḥ ugrasenapracoditāḥ || 13 ||
[Analyze grammar]

sāntvayitvā tu tān rāmaḥ sannaddhān vṛṣṇipuṅgavān |
naicchay kurūṇāṃ vṛṣṇīnāṃ kaliṃ kalimalāpahaḥ || 14 ||
[Analyze grammar]

jagāma hāstinapuraṃ rathenādityavarcasā |
brāhmaṇaiḥ kulavṛddhaiśca vṛtaścandra iva grahaiḥ || 15 ||
[Analyze grammar]

gatvā gajāhvayaṃ rāmo bāhyopavanamāsthitaḥ |
uddhavaṃ preṣayāmāsa dhṛtarāṣṭraṃ bubhutsayā || 16 ||
[Analyze grammar]

so'bhivandyāmbikāputraṃ bhīṣmaṃ droṇaṃ ca bāhlikam |
duryodhanaṃ ca vidhivad rāmamāgatamabravīt || 17 ||
[Analyze grammar]

te'tiprītāstamākarṇya prāptaṃ rāmaṃ suhṛttamam |
tamarcayitvābhiyayuḥ sarve maṅgalapāṇayaḥ || 18 ||
[Analyze grammar]

taṃ saṅgamya yathānyāyaṃ gāmarghyaṃ ca nyavedayan |
teṣāṃ ye tatprabhāvajñāḥ praṇemuḥ śirasā balam || 19 ||
[Analyze grammar]

bandhūn kuśalinaḥ śrutvā pṛṣṭvā śivamanāmayam |
parasparamatho rāmo babhāṣe'viklavaṃ vacaḥ || 20 ||
[Analyze grammar]

ugrasenaḥ kṣitīśeśo yad va ājñāpayat prabhuḥ |
tad avyagradhiyaḥ śrutvā kurudhvaṃ māvilambitam || 21 ||
[Analyze grammar]

yad yūyaṃ bahavastvekaṃ jitvādharmeṇa dhārmikam |
abadhnītātha tanmṛṣye bandhūnāmaikyakāmyayā || 22 ||
[Analyze grammar]

vīryaśauryabalonnaddhaṃ ātmaśaktisamaṃ vacaḥ |
kuravo baladevasya niśamyocuḥ prakopitāḥ || 23 ||
[Analyze grammar]

aho mahaccitramidaṃ kālagatyā duratyayā |
ārurukṣatyupānad vai śiro mukuṭasevitam || 24 ||
[Analyze grammar]

ete yaunena saṃbaddhāḥ sahaśayyāsanāśanāḥ |
vṛṣṇayastulyatāṃ nītā asmad dattanṛpāsanāḥ || 25 ||
[Analyze grammar]

cāmaravyajane śaṅkhaṃ ātapatraṃ ca pāṇḍuram |
kirīṭamāsanaṃ śayyāṃ bhuñjantyasmadupekṣayā || 26 ||
[Analyze grammar]

alaṃ yadūnāṃ naradevalāñchanaiḥ |
dātuḥ pratīpaiḥ phaṇināmivāmṛtam |
ye'smatprasādopacitā hi yādavā |
ājñāpayantyadya gatatrapā bata || 27 ||
[Analyze grammar]

kathamindro'pi kurubhiḥ bhīṣmadroṇārjunādibhiḥ |
adattamavarundhīta siṃhagrastamivoraṇaḥ || 28 ||
[Analyze grammar]

śrībādarāyaṇiruvāca |
janmabandhuśrīyonnaddha madāste bharatarṣabha |
āśrāvya rāmaṃ durvācyaṃ asabhyāḥ puramāviśan || 29 ||
[Analyze grammar]

dṛṣṭvā kurūnāṃ dauḥśīlyaṃ śrutvāvācyāni cācyutaḥ |
avocat kopasaṃrabdho duṣprekṣyaḥ prahasan muhuḥ || 30 ||
[Analyze grammar]

nūnaṃ nānāmadonnaddhāḥ śāntiṃ necchantyasādhavaḥ |
teṣāṃ hi praśamo daṇḍaḥ paśūnāṃ laguḍo yathā || 31 ||
[Analyze grammar]

aho yadūn susaṃrabdhām kṛṣṇaṃ ca kupitaṃ śanaiḥ |
sāntvayitvāhameteṣāṃ śamamicchan ihāgataḥ || 32 ||
[Analyze grammar]

ta ime mandamatayaḥ kalahābhiratāḥ khalāḥ |
taṃ māmavajñāya muhuḥ durbhāṣān mānino'bruvan || 33 ||
[Analyze grammar]

nograsenaḥ kila vibhuḥ bhojavṛṣṇyandhakeśvaraḥ |
śakrādayo lokapālā yasyādeśānuvartinaḥ || 34 ||
[Analyze grammar]

sudharmā'kramyate yena pārijāto'marāṅghripaḥ |
ānīya bhujyate so'sau na kilādhyāsanārhaṇaḥ || 35 ||
[Analyze grammar]

yasya pādayugaṃ sākṣāt śrīrupāste'khileśvarī |
sa nārhati kila śrīśo naradevaparicchadān || 36 ||
[Analyze grammar]

yasyāṅghripaṅkajarajo'khilalokapālaiḥ |
maulyuttamairdhṛtamupāsitatīrthatīrtham |
brahmā bhavo'hamapi yasya kalāḥ kalāyāḥ |
śrīścodvahema ciramasya nṛpāsanaṃ kva || 37 ||
[Analyze grammar]

bhuñjate kurubhirdattaṃ bhūkhaṇḍaṃ vṛṣṇayaḥ kila |
upānahaḥ kila vayaṃ svayaṃ tu kuravaḥ śiraḥ || 38 ||
[Analyze grammar]

aho aiśvaryamattānāṃ mattānāmiva māninām |
asaṃbaddhā giro rukṣāḥ kaḥ sahetānuśāsītā || 39 ||
[Analyze grammar]

adya niṣkauravaṃ pṛthvīṃ kariṣyāmītyamarṣitaḥ |
gṛhītvā halamuttasthau dahanniva jagattrayam || 40 ||
[Analyze grammar]

lāṅgalāgreṇa nagaraṃ udvidārya gajāhvayam |
vicakarṣa sa gaṅgāyāṃ prahariṣyannamarṣitaḥ || 41 ||
[Analyze grammar]

jalayānamivāghūrṇaṃ gaṅgāyāṃ nagaraṃ patat |
ākṛṣyamāṇamālokya kauravāḥ jātasaṃbhramāḥ || 42 ||
[Analyze grammar]

tameva śaraṇaṃ jagmuḥ sakuṭumbā jijīviṣavaḥ |
salakṣmaṇaṃ puraskṛtya sāmbaṃ prāñjalayaḥ prabhum || 43 ||
[Analyze grammar]

rāma rāmākhilādhāra prabhāvaṃ na vidāma te |
mūḍhānāṃ naḥ kubuddhīnāṃ kṣantumarhasyatikramam || 44 ||
[Analyze grammar]

sthityutpattyapyayānāṃ tvameko heturnirāśrayaḥ |
lokān krīḍanakānīśa krīḍataste vadanti hi || 45 ||
[Analyze grammar]

tvameva mūrdhnīdamananta līlayā |
bhūmaṇḍalaṃ bibharṣi sahasramūrdhan |
ante ca yaḥ svātmani ruddhaviśvaḥ |
śeṣe'dvitīyaḥ pariśiṣyamāṇaḥ || 46 ||
[Analyze grammar]

kopaste'khilaśikṣārthaṃ na dveṣānna ca matsarāt |
bibhrato bhagavan sattvaṃ sthitipālanatatparaḥ || 47 ||
[Analyze grammar]

namaste sarvabhūtātman sarvaśaktidharāvyaya |
viśvakarman namaste'stu tvāṃ vayaṃ śaraṇaṃ gatāḥ || 48 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ prapannaiḥ saṃvignaiḥ vepamānāyanairbalaḥ |
prasāditaḥ suprasanno mā bhaiṣṭetyabhayaṃ dadau || 49 ||
[Analyze grammar]

duryodhanaḥ pāribarhaṃ kuñjarān ṣaṣṭihāyanān |
dadau ca dvādaśaśatāni ayutāni turaṅgamān || 50 ||
[Analyze grammar]

rathānāṃ ṣaṭsahasrāṇi raukmāṇāṃ sūryavarcasām |
dāsīnāṃ niṣkakaṇṭhīnāṃ sahasraṃ duhitṛvatsalaḥ || 51 ||
[Analyze grammar]

pratigṛhya tu tatsarvaṃ bhagavān sātvatarṣabhaḥ |
sasutaḥ sasnuṣaḥ prāyāt suhṛdbhirabhinanditaḥ || 52 ||
[Analyze grammar]

tataḥ praviṣṭaḥ svapuraṃ halāyudhaḥ |
sametya bandhūnanuraktacetasaḥ |
śaśaṃsa sarvaṃ yadupuṅgavānāṃ |
madhye sabhāyāṃ kuruṣu svaceṣṭitam || 53 ||
[Analyze grammar]

adyāpi ca puraṃ hyetat sūcayad rāmavikramam |
samunnataṃ dakṣiṇato gaṅgāyāṃ anudṛśyate || 54 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
hastinapurakarṣaṇarūpasaṃkarṣaṇavijayo nāma aṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 68

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: