Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

athaikaṣaṣṭitamo'dhyāyaḥ 10. || 61 ||
[Analyze grammar]

śrīśuka uvāca |
ekaikaśastāḥ kṛṣṇasya putrāndaśa daśābalāḥ |
ajījanannanavamānpituḥ sarvātmasampadā || 1 ||
[Analyze grammar]

gṛhādanapagaṃ vīkṣya rājaputryo'cyutaṃ sthitam |
preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tattattvavidaḥ striyaḥ || 2 ||
[Analyze grammar]

cārvabjakośavadanāyatabāhunetra |
sapremahāsarasavīkṣitavalgujalpaiḥ |
sammohitā bhagavato na mano vijetuṃ |
svairvibhramaiḥ samaśakanvanitā vibhūmnaḥ || 3 ||
[Analyze grammar]

smāyāvalokalavadarśitabhāvahāri |
bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ |
patnyastu ṣoḍaśasahasramanaṅgabāṇair |
yasyendriyaṃ vimathituṃ karaṇairna śekuḥ || 4 ||
[Analyze grammar]

itthaṃ ramāpatimavāpya patiṃ striyastā |
brahmādayo'pi na viduḥ padavīṃ yadīyām |
bhejurmudāviratamedhitayānurāga |
hāsāvalokanavasaṅgamalālasādyam || 5 ||
[Analyze grammar]

pratyudgamāsanavarārhaṇapādaśauca |
tāmbūlaviśramaṇavījanagandhamālyaiḥ |
keśaprasāraśayanasnapanopahāryaiḥ |
dāsīśatā api vibhorvidadhuḥ sma dāsyam || 6 ||
[Analyze grammar]

tāsāṃ yā daśaputrāṇāṃ kṛṣṇastrīṇāṃ puroditāḥ |
aṣṭau mahiṣyastatputrānpradyumnādīngṛṇāmi te || 7 ||
[Analyze grammar]

cārudeṣṇaḥ sudeṣṇaśca cārudehaśca vīryavān |
sucāruścāruguptaśca bhadracārustathāparaḥ || 8 ||
[Analyze grammar]

cārucandro vicāruśca cāruśca daśamo hareḥ |
pradyumnapramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ || 9 ||
[Analyze grammar]

bhānuḥ subhānuḥ svarbhānuḥ prabhānurbhānumāṃstathā |
candra bhānurbṛhadbhānuratibhānustathāṣṭamaḥ || 10 ||
[Analyze grammar]

śrībhānuḥ pratibhānuśca satyabhāmātmajā daśa |
sāmbaḥ sumitraḥ purujicchatajicca sahasrajit || 11 ||
[Analyze grammar]

vijayaścitraketuśca vasumāndraviḍaḥ kratuḥ |
jāmbavatyāḥ sutā hyete sāmbādyāḥ pitṛsammatāḥ || 12 ||
[Analyze grammar]

vīraścandro 'śvasenaśca citragurvegavānvṛṣaḥ |
āmaḥ śaṅkurvasuḥ śrīmānkuntirnāgnajiteḥ sutāḥ || 13 ||
[Analyze grammar]

śrutaḥ kavirvṛṣo vīraḥ subāhurbhadra ekalaḥ |
śāntirdarśaḥ pūrṇamāsaḥ kālindyāḥ somako'varaḥ || 14 ||
[Analyze grammar]

praghoṣo gātravānsiṃho balaḥ prabala ūrdhvagaḥ |
mādryāḥ putrā mahāśaktiḥ saha ojo'parājitaḥ || 15 ||
[Analyze grammar]

vṛko harṣo'nilo gṛdhro vardhano'nnāda eva ca |
mahāśaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ || 16 ||
[Analyze grammar]

saṅgrāmajidbṛhatsenaḥ śūraḥ praharaṇo'rijit |
jayaḥ subhadro bhadrāyā vāma āyuśca satyakaḥ || 17 ||
[Analyze grammar]

dīptimāṃstāmrataptādyā rohiṇyāstanayā hareḥ |
pradyumnāccāniruddho'bhūdrukmavatyāṃ mahābalaḥ |
putryāṃ tu rukmiṇo rājannāmnā bhojakaṭe pure || 18 ||
[Analyze grammar]

eteṣāṃ putrapautrāśca babhūvuḥ koṭiśo nṛpa |
mātaraḥ kṛṣṇajātīnāṃ sahasrāṇi ca ṣoḍaśa || 19 ||
[Analyze grammar]

śrīrājovāca |
kathaṃ rukmyariputrāya prādādduhitaraṃ yudhi |
kṛṣṇena paribhūtastaṃ hantuṃ randhraṃ pratīkṣate |
etadākhyāhi me vidvandviṣorvaivāhikaṃ mithaḥ || 20 ||
[Analyze grammar]

anāgatamatītaṃ ca vartamānamatīndriyam |
viprakṛṣṭaṃ vyavahitaṃ samyakpaśyanti yoginaḥ || 21 ||
[Analyze grammar]

śrīśuka uvāca |
vṛtaḥ svayaṃvare sākṣādanaṅgo'ṅgayutastayā |
rājñaḥ sametānnirjitya jahāraikaratho yudhi || 22 ||
[Analyze grammar]

yadyapyanusmaranvairaṃ rukmī kṛṣṇāvamānitaḥ |
vyataradbhāgineyāya sutāṃ kurvansvasuḥ priyam || 23 ||
[Analyze grammar]

rukmiṇyāstanayāṃ rājankṛtavarmasuto balī |
upayeme viśālākṣīṃ kanyāṃ cārumatīṃ kila || 24 ||
[Analyze grammar]

dauhitrāyāniruddhāya pautrīṃ rukmyādadāddhareḥ |
rocanāṃ baddhavairo'pi svasuḥ priyacikīrṣayā |
jānannadharmaṃ tadyaunaṃ snehapāśānubandhanaḥ || 25 ||
[Analyze grammar]

tasminnabhyudaye rājanrukmiṇī rāmakeśavau |
puraṃ bhojakaṭaṃ jagmuḥ sāmbapradyumnakādayaḥ || 26 ||
[Analyze grammar]

tasminnivṛtta udvāhe kāliṅgapramukhā nṛpāḥ |
dṛptāste rukmiṇaṃ procurbalamakṣairvinirjaya || 27 ||
[Analyze grammar]

anakṣajño hyayaṃ rājannapi tadvyasanaṃ mahat |
ityukto balamāhūya tenākṣairrukmyadīvyata || 28 ||
[Analyze grammar]

śataṃ sahasramayutaṃ rāmastatrādade paṇam |
taṃ tu rukmyajayattatra kāliṅgaḥ prāhasadbalam |
dantānsandarśayannuccairnāmṛṣyattaddhalāyudhaḥ || 29 ||
[Analyze grammar]

tato lakṣaṃ rukmyagṛhṇādglahaṃ tatrājayadbalaḥ |
jitavānahamityāha rukmī kaitavamāśritaḥ || 30 ||
[Analyze grammar]

manyunā kṣubhitaḥ śrīmānsamudra iva parvaṇi |
jātyāruṇākṣo'tiruṣā nyarbudaṃ glahamādade || 31 ||
[Analyze grammar]

taṃ cāpi jitavānrāmo dharmeṇa chalamāśritaḥ |
rukmī jitaṃ mayātreme vadantu prāśnikā iti || 32 ||
[Analyze grammar]

tadābravīnnabhovāṇī balenaiva jito glahaḥ |
dharmato vacanenaiva rukmī vadati vai mṛṣā || 33 ||
[Analyze grammar]

tāmanādṛtya vaidarbho duṣṭarājanyacoditaḥ |
saṅkarṣaṇaṃ parihasanbabhāṣe kālacoditaḥ || 34 ||
[Analyze grammar]

naivākṣakovidā yūyaṃ gopālā vanagocarāḥ |
akṣairdīvyanti rājāno bāṇaiśca na bhavādṛśāḥ || 35 ||
[Analyze grammar]

rukmiṇaivamadhikṣipto rājabhiścopahāsitaḥ |
kruddhaḥ parighamudyamya jaghne taṃ nṛmṇasaṃsadi || 36 ||
[Analyze grammar]

kaliṅgarājaṃ tarasā gṛhītvā daśame pade |
dantānapātayatkruddho yo'hasadvivṛtairdvijaiḥ || 37 ||
[Analyze grammar]

anye nirbhinnabāhūru śiraso rudhirokṣitāḥ |
rājāno dudravurbhītā balena parighārditāḥ || 38 ||
[Analyze grammar]

nihate rukmiṇi śyāle nābravītsādhvasādhu vā |
rakmiṇībalayo rājansnehabhaṅgabhayāddhariḥ || 39 ||
[Analyze grammar]

tato'niruddhaṃ saha sūryayā varaṃ rathaṃ samāropya yayuḥ kuśasthalīm |
rāmādayo bhojakaṭāddaśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 61

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: