Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rāmakṛṣṇayorjarāsandhena saha yuddhaṃ dvārakādurganirmāṇaṃca |
śrīśuka uvāca |
astiḥ prāptiśca kaṃsasya mahiṣyau bharatarṣabha |
mṛte bhartari duḥkhārte īyatuḥ sma piturgṛhān || 1 ||
[Analyze grammar]

pitre magadharājāya jarāsandhāya duḥkhite |
vedayāṃ cakratuḥ sarvamātmavaidhavyakāraṇam || 2 ||
[Analyze grammar]

sa tadapriyamākarṇya śokāmarṣayuto nṛpa |
ayādavīṃ mahīṃ kartuṃ cakre paramamudyamam || 3 ||
[Analyze grammar]

akṣauhiṇībhirviṃśatyā tisṛbhiścāpi saṃvṛtaḥ |
yadurājadhānīṃ mathurāṃ nyarudhatsarvato diśam || 4 ||
[Analyze grammar]

nirīkṣya tadbalaṃ kṛṣṇa udvelamiva sāgaram |
svapuraṃ tena saṃruddhaṃ svajanaṃ ca bhayākulam || 5 ||
[Analyze grammar]

cintayāmāsa bhagavānhariḥ kāraṇamānuṣaḥ |
taddeśakālānuguṇaṃ svāvatāraprayojanam || 6 ||
[Analyze grammar]

haniṣyāmi balaṃ hyetadbhuvi bhāraṃ samāhitam |
māgadhena samānītaṃ vaśyānāṃ sarvabhūbhujām || 7 ||
[Analyze grammar]

akṣauhiṇībhiḥ saṅkhyātaṃ bhaṭāśvarathakuñjaraiḥ |
māgadhastu na hantavyo bhūyaḥ kartā balodyamam || 8 ||
[Analyze grammar]

etadartho'vatāro'yaṃ bhūbhāraharaṇāya me |
saṃrakṣaṇāya sādhūnāṃ kṛto'nyeṣāṃ vadhāya ca || 9 ||
[Analyze grammar]

anyo'pi dharmarakṣāyai dehaḥ saṃbhriyate mayā |
virāmāyāpyadharmasya kāle prabhavataḥ kvacit || 10 ||
[Analyze grammar]

evaṃ dhyāyati govinda ākāśātsūryavarcasau |
rathāvupasthitau sadyaḥ sasūtau saparicchadau || 11 ||
[Analyze grammar]

āyudhāni ca divyāni purāṇāni yadṛcchayā |
dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇamathābravīt || 12 ||
[Analyze grammar]

paśyārya vyasanaṃ prāptaṃ yadūnāṃ tvāvatāṃ prabho |
eṣa te ratha āyāto dayitānyāyudhāni ca || 13 ||
[Analyze grammar]

etadarthaṃ hi nau janma sādhūnāmīśa śarmakṛt |
trayoviṃśatyanīkākhyaṃ bhūmerbhāramapākuru || 14 ||
[Analyze grammar]

evaṃ sammantrya dāśārhau daṃśitau rathinau purāt |
nirjagmatuḥ svāyudhāḍhya balenālpīyasā vṛtau || 15 ||
[Analyze grammar]

śaṅkhaṃ dadhmau vinirgatya harirdārukasārathiḥ |
tato'bhūtparasainyānāṃ hṛdi vitrāsavepathuḥ || 16 ||
[Analyze grammar]

tāvāha māgadho vīkṣya he kṛṣṇa puruṣādhama |
na tvayā yoddhumicchāmi bālenaikena lajjayā |
guptena hi tvayā manda na yotsye yāhi bandhuhan || 17 ||
[Analyze grammar]

tava rāma yadi śraddhā yudhyasva dhairyamudvaha |
hitvā vā maccharaiśchinnaṃ dehaṃ svaryāhi māṃ jahi || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
na vai śūrā vikatthante darśayantyeva pauruṣam |
na gṛhṇīmo vaco rājannāturasya mumūrṣataḥ || 19 ||
[Analyze grammar]

śrīśuka uvāca |
jarāsutastāvabhisṛtya mādhavau mahābalaughena balīyasā'vṛṇot |
sasainyayānadhvajavājisārathī sūryānalau vāyurivābhrareṇubhiḥ || 20 ||
[Analyze grammar]

suparṇatāladhvajacihnitau rathāv |
alakṣayantyo harirāmayormṛdhe |
striyaḥ purāṭṭālakaharmyagopuraṃ |
samāśritāḥ sammumuhuḥ śucārditaḥ || 21 ||
[Analyze grammar]

hariḥ parānīkapayomucāṃ muhuḥ śilīmukhātyulbaṇavarṣapīḍitam |
svasainyamālokya surāsurārcitaṃ vyasphūrjayacchārṅgaśarāsanottamam || 22 ||
[Analyze grammar]

gṛhṇanniśaṅgādatha sandadhaccharān |
vikṛṣya muñcanśitabāṇapūgān |
nighnanrathānkuñjaravājipattīn |
nirantaraṃ yadvadalātacakram || 23 ||
[Analyze grammar]

nirbhinnakumbhāḥ kariṇo nipeturanekaśo'śvāḥ śaravṛkṇakandharāḥ |
rathā hatāśvadhvajasūtanāyakāḥ padāyataśchinnabhujorukandharāḥ || 24 ||
[Analyze grammar]

sañchidyamānadvipadebhavājināmaṅgaprasūtāḥ śataśo'sṛgāpagāḥ |
bhujāhayaḥ pūruṣaśīrṣakacchapā hatadvipadvīpahaya grahākulāḥ || 25 ||
[Analyze grammar]

karorumīnā narakeśaśaivalā dhanustaraṅgāyudhagulmasaṅkulāḥ |
acchūrikāvartabhayānakā mahā maṇipravekābharaṇāśmaśarkarāḥ || 26 ||
[Analyze grammar]

pravartitā bhīrubhayāvahā mṛdhe manasvināṃ harṣakarīḥ parasparam |
vinighnatārīnmuṣalena durmadānsaṅkarṣaṇenāparīmeyatejasā || 27 ||
[Analyze grammar]

balaṃ tadaṅgārṇavadurgabhairavaṃ durantapāraṃ magadhendra pālitam |
kṣayaṃ praṇītaṃ vasudevaputrayorvikrīḍitaṃ tajjagadīśayoḥ param || 28 ||
[Analyze grammar]

sthityudbhavāntaṃ bhuvanatrayasya yaḥ |
samīhite'nantaguṇaḥ svalīlayā |
na tasya citraṃ parapakṣanigrahas |
tathāpi martyānuvidhasya varṇyate || 29 ||
[Analyze grammar]

jagrāha virathaṃ rāmo jarāsandhaṃ mahābalam |
hatānīkāvaśiṣṭāsuṃ siṃhaḥ siṃhamivaujasā || 30 ||
[Analyze grammar]

badhyamānaṃ hatārātiṃ pāśairvāruṇamānuṣaiḥ |
vārayāmāsa govindastena kāryacikīrṣayā || 31 ||
[Analyze grammar]

sā mukto lokanāthābhyāṃ vrīḍito vīrasammataḥ |
tapase kṛtasaṅkalpo vāritaḥ pathi rājabhiḥ || 32 ||
[Analyze grammar]

vākyaiḥ pavitrārthapadairnayanaiḥ prākṛtairapi |
svakarmabandhaprāpto'yaṃ yadubhiste parābhavaḥ || 33 ||
[Analyze grammar]

hateṣu sarvānīkeṣu nṛpo bārhadrathastadā |
upekṣito bhagavatā magadhāndurmanā yayau || 34 ||
[Analyze grammar]

mukundo'pyakṣatabalo nistīrṇāribalārṇavaḥ |
vikīryamāṇaḥ kusumaistrīdaśairanumoditaḥ || 35 ||
[Analyze grammar]

māthurairupasaṅgamya vijvarairmuditātmabhiḥ |
upagīyamānavijayaḥ sūtamāgadhabandibhiḥ || 36 ||
[Analyze grammar]

śaṅkhadundubhayo nedurbherītūryāṇyanekaśaḥ |
vīṇāveṇumṛdaṅgāni puraṃ praviśati prabhau || 37 ||
[Analyze grammar]

siktamārgāṃ hṛṣṭajanāṃ patākābhirabhyalaṅkṛtām |
nirghuṣṭāṃ brahmaghoṣeṇa kautukābaddhatoraṇām || 38 ||
[Analyze grammar]

nicīyamāno nārībhirmālyadadhyakṣatāṅkuraiḥ |
nirīkṣyamāṇaḥ sasnehaṃ prītyutkalitalocanaiḥ || 39 ||
[Analyze grammar]

āyodhanagataṃ vittamanantaṃ vīrabhūṣaṇam |
yadurājāya tatsarvamāhṛtaṃ prādiśatprabhuḥ || 40 ||
[Analyze grammar]

evaṃ saptadaśakṛtvastāvatyakṣauhiṇībalaḥ |
yuyudhe māgadho rājā yadubhiḥ kṛṣṇapālitaiḥ || 41 ||
[Analyze grammar]

akṣiṇvaṃstadbalaṃ sarvaṃ vṛṣṇayaḥ kṛṣṇatejasā |
hateṣu sveṣvanīkeṣu tyakto'gādaribhirnṛpaḥ || 42 ||
[Analyze grammar]

aṣṭādaśama saṅgrāma āgāmini tadantarā |
nāradapreṣito vīro yavanaḥ pratyadṛśyata || 43 ||
[Analyze grammar]

rurodha mathurāmetya tisṛbhirmlecchakoṭibhiḥ |
nṛloke cāpratidvandvo vṛṣṇīnśrutvātmasammitān || 44 ||
[Analyze grammar]

taṃ dṛṣṭvācintayatkṛṣṇaḥ saṅkarṣaṇa sahāyavān |
aho yadūnāṃ vṛjinaṃ prāptaṃ hyubhayato mahat || 45 ||
[Analyze grammar]

yavano'yaṃ nirundhe'smānadya tāvanmahābalaḥ |
māgadho'pyadya vā śvo vā paraśvo vāgamiṣyati || 46 ||
[Analyze grammar]

āvayoḥ yudhyatorasya yadyāgantā jarāsutaḥ |
bandhūnhaniṣyatyatha vā neṣyate svapuraṃ balī || 47 ||
[Analyze grammar]

tasmādadya vidhāsyāmo durgaṃ dvipadadurgamam |
tatra jñātīnsamādhāya yavanaṃ ghātayāmahe || 48 ||
[Analyze grammar]

iti sammantrya bhagavāndurgaṃ dvādaśayojanam |
antaḥsamudre nagaraṃ kṛtsnādbhutamacīkarat || 49 ||
[Analyze grammar]

dṛśyate yatra hi tvāṣṭraṃ vijñānaṃ śilpanaipuṇam |
rathyācatvaravīthībhiryathāvāstu vinirmitam || 50 ||
[Analyze grammar]

suradrumalatodyāna vicitropavanānvitam |
hemaśṛṅgairdivispṛgbhiḥ sphaṭikāṭṭālagopuraiḥ || 51 ||
[Analyze grammar]

rājatārakuṭaiḥ koṣṭhairhemakumbhairalaṅkṛtaiḥ |
ratnakūtairgṛhairhemairmahāmārakatasthalaiḥ || 52 ||
[Analyze grammar]

vāstoṣpatīnāṃ ca gṛhairvallabhībhiśca nirmitam |
cāturvarṇyajanākīrṇaṃ yadudevagṛhollasat || 53 ||
[Analyze grammar]

sudharmāṃ pārijātaṃ ca mahendraḥ prāhiṇoddhareḥ |
yatra cāvasthito martyo martyadharmairna yujyate || 54 ||
[Analyze grammar]

śyāmaikavarṇānvaruṇo hayānśuklānmanojavān |
aṣṭau nidhipatiḥ kośānlokapālo nijodayān || 55 ||
[Analyze grammar]

yadyadbhagavatā dattamādhipatyaṃ svasiddhaye |
sarvaṃ pratyarpayāmāsurharau bhūmigate nṛpa || 56 ||
[Analyze grammar]

tatra yogaprabhāvena nītvā sarvajanaṃ hariḥ |
prajāpālena rāmeṇa kṛṣṇaḥ samanumantritaḥ |
nirjagāma puradvārātpadmamālī nirāyudhaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 50

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: