Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vasudevadevakī sāntvanam ugrasenasya rājyābhiṣekaḥ rāmakṛṣṇayorupanayanaṃ vidyādhyayanaṃ gururmṛtaputrasyānayanaṃ ca |
atha pañcacatvāriṃśo'dhyāyaḥ |
śrīśuka uvāca |
pitarāvupalabdhārthau viditvā puruṣottamaḥ |
mā bhūditi nijāṃ māyāṃ tatāna janamohinīm || 1 ||
[Analyze grammar]

uvāca pitarāvetya sāgrajaḥ sātvarṣabhaḥ |
praśrayāvanataḥ prīṇannamba tāteti sādaram || 2 ||
[Analyze grammar]

nāsmatto yuvayostāta nityotkaṇṭhitayorapi |
bālyapaugaṇḍakaiśorāḥ putrābhyāmabhavankvacit || 3 ||
[Analyze grammar]

na labdho daivahatayorvāso nau bhavadantike |
yāṃ bālāḥ pitṛgehasthā vindante lālitā mudam || 4 ||
[Analyze grammar]

sarvārthasambhavo deho janitaḥ poṣito yataḥ |
na tayoryāti nirveśaṃ pitrormartyaḥ śatāyuṣā || 5 ||
[Analyze grammar]

yastayorātmajaḥ kalpa ātmanā ca dhanena ca |
vṛttiṃ na dadyāttaṃ pretya svamāṃsaṃ khādayanti hi || 6 ||
[Analyze grammar]

mātaraṃ pitaraṃ vṛddhaṃ bhāryāṃ sādhvīṃ sutaṃ śiśum |
guruṃ vipraṃ prapannaṃ ca kalpo'bibhracchvasanmṛtaḥ || 7 ||
[Analyze grammar]

tannāvakalpayoḥ kaṃsānnityamudvignacetasoḥ |
moghamete vyatikrāntā divasā vāmanarcatoḥ || 8 ||
[Analyze grammar]

tatkṣantumarhathastāta mātarnau paratantrayoḥ |
akurvatorvāṃ śuśrūṣāṃ kliṣṭayordurhṛdā bhṛśam || 9 ||
[Analyze grammar]

śrīśuka uvāca |
iti māyāmanuṣyasya harerviśvātmano girā |
mohitāvaṅkamāropya pariṣvajyāpaturmudam || 10 ||
[Analyze grammar]

siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau |
na kiñcidūcatū rājanbāṣpakaṇṭhau vimohitau || 11 ||
[Analyze grammar]

evamāśvāsya pitarau bhagavāndevakīsutaḥ |
mātāmahaṃ tūgrasenaṃ yadūnāmakaronnṛpam || 12 ||
[Analyze grammar]

āha cāsmānmahārāja prajāścājñaptumarhasi |
yayātiśāpādyadubhirnāsitavyaṃ nṛpāsane || 13 ||
[Analyze grammar]

mayi bhṛtya upāsīne bhavato vibudhādayaḥ |
baliṃ harantyavanatāḥ kimutānye narādhipāḥ || 14 ||
[Analyze grammar]

sarvānsvānjñātisambandhāndigbhyaḥ kaṃsabhayākulān |
yaduvṛṣṇyandhakamadhu dāśārhakukurādikān || 15 ||
[Analyze grammar]

sabhājitānsamāśvāsya videśāvāsakarśitān |
nyavāsayatsvageheṣu vittaiḥ santarpya viśvakṛt || 16 ||
[Analyze grammar]

kṛṣṇasaṅkarṣaṇabhujairguptā labdhamanorathāḥ |
gṛheṣu remire siddhāḥ kṛṣṇarāmagatajvarāḥ || 17 ||
[Analyze grammar]

vīkṣanto'harahaḥ prītā mukundavadanāmbujam |
nityaṃ pramuditaṃ śrīmatsadayasmitavīkṣaṇam || 18 ||
[Analyze grammar]

tatra pravayaso'pyāsanyuvāno'tibalaujasaḥ |
pibanto'kṣairmukundasya mukhāmbujasudhāṃ muhuḥ || 19 ||
[Analyze grammar]

atha nandaṃ samasādya bhagavāndevakīsutaḥ |
saṅkarṣaṇaśca rājendra pariṣvajyedamūcatuḥ || 20 ||
[Analyze grammar]

pitaryuvābhyāṃ snigdhābhyāṃ poṣitau lālitau bhṛśam |
pitrorabhyadhikā prītirātmajeṣvātmano'pi hi || 21 ||
[Analyze grammar]

sa pitā sā ca jananī yau puṣṇītāṃ svaputravat |
śiśūnbandhubhirutsṛṣṭānakalpaiḥ poṣarakṣaṇe || 22 ||
[Analyze grammar]

yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān |
jñātīnvo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham || 23 ||
[Analyze grammar]

evaṃ sāntvayya bhagavānnandaṃ savrajamacyutaḥ |
vāso'laṅkārakupyādyairarhayāmāsa sādaram || 24 ||
[Analyze grammar]

ityuktastau pariṣvajya nandaḥ praṇayavihvalaḥ |
pūrayannaśrubhirnetre saha gopairvrajaṃ yayau || 25 ||
[Analyze grammar]

atha śūrasuto rājanputrayoḥ samakārayat |
purodhasā brāhmaṇaiśca yathāvaddvijasaṃskṛtim || 26 ||
[Analyze grammar]

tebhyo'dāddakṣiṇā gāvo rukmamālāḥ svalaṅkṛtāḥ |
svalaṅkṛtebhyaḥ sampūjya savatsāḥ kṣaumamālinīḥ || 27 ||
[Analyze grammar]

yāḥ kṛṣṇarāmajanmarkṣe manodattā mahāmatiḥ |
tāścādadādanusmṛtya kaṃsenādharmato hṛtāḥ || 28 ||
[Analyze grammar]

tataśca labdhasaṃskārau dvijatvaṃ prāpya suvratau |
gargādyadukulācāryādgāyatraṃ vratamāsthitau || 29 ||
[Analyze grammar]

prabhavau sarvavidyānāṃ sarvajñau jagadīśvarau |
nānyasiddhāmalaṃ jñānaṃ gūhamānau narehitaiḥ || 30 ||
[Analyze grammar]

atho gurukule vāsamicchantāvupajagmatuḥ |
kāśyaṃ sāndīpaniṃ nāma hyavantipuravāsinam || 31 ||
[Analyze grammar]

yathopasādya tau dāntau gurau vṛttimaninditām |
grāhayantāvupetau sma bhaktyā devamivādṛtau || 32 ||
[Analyze grammar]

tayordvijavarastuṣṭaḥ śuddhabhāvānuvṛttibhiḥ |
provāca vedānakhilān sāṅgopaniṣado guruḥ || 33 ||
[Analyze grammar]

sarahasyaṃ dhanurvedaṃ dharmānnyāyapathāṃstathā |
tathā cānvīkṣikīṃ vidyāṃ rājanītiṃ ca ṣaḍvidhām || 34 ||
[Analyze grammar]

sarvaṃ naravaraśreṣṭhau sarvavidyāpravartakau |
sakṛnnigadamātreṇa tau sañjagṛhaturnṛpa || 35 ||
[Analyze grammar]

ahorātraiścatuḥṣaṣṭyā saṃyattau tāvatīḥ kalāḥ* |
gurudakṣiṇayācāryaṃ chandayāmāsaturnṛpa || 36 ||
[Analyze grammar]

dvijastayostaṃ mahimānamadbhutaṃ |
saṃlakṣya rājannatimānuṣīṃ matim |
sammantrya patnyā sa mahārṇave mṛtaṃ |
bālaṃ prabhāse varayāṃ babhūva ha || 37 ||
[Analyze grammar]

tathetyathāruhya mahārathau rathaṃ |
prabhāsamāsādya durantavikramau |
velāmupavrajya niṣīdatuḥ kṣaṇaṃ |
sindhurviditvārhaṇamāharattayoḥ || 38 ||
[Analyze grammar]

tamāha bhagavānāśu guruputraḥ pradīyatām |
yo'sāviha tvayā grasto bālako mahatormiṇā || 39 ||
[Analyze grammar]

śrīsamudra uvāca |
na cāhārṣamahaṃ deva daityaḥ pañcajano mahān |
antarjalacaraḥ kṛṣṇa śaṅkharūpadharo'suraḥ || 40 ||
[Analyze grammar]

āste tenāhṛto nūnaṃ tacchrutvā satvaraṃ prabhuḥ |
jalamāviśya taṃ hatvā nāpaśyadudare'rbhakam || 41 ||
[Analyze grammar]

tadaṅgaprabhavaṃ śaṅkhamādāya rathamāgamat |
tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm || 42 ||
[Analyze grammar]

gatvā janārdanaḥ śaṅkhaṃ pradadhmau sahalāyudhaḥ |
śaṅkhanirhrādamākarṇya prajāsaṃyamano yamaḥ || 43 ||
[Analyze grammar]

tayoḥ saparyāṃ mahatīṃ cakre bhaktyupabṛṃhitām |
uvācāvanataḥ kṛṣṇaṃ sarvabhūtāśayālayam |
līlāmanuṣyayorviṣṇo yuvayoḥ karavāma kim || 44 ||
[Analyze grammar]

śrībhagavānuvāca |
guruputramihānītaṃ nijakarmanibandhanam |
ānayasva mahārāja macchāsanapuraskṛtaḥ || 45 ||
[Analyze grammar]

tatheti tenopānītaṃ guruputraṃ yadūttamau |
dattvā svagurave bhūyo vṛṇīṣveti tamūcatuḥ || 46 ||
[Analyze grammar]

śrīgururuvāca |
samyaksampādito vatsa bhavadbhyāṃ guruniṣkrayaḥ |
ko nu yuṣmadvidhaguroḥ kāmānāmavaśiṣyate || 47 ||
[Analyze grammar]

gacchataṃ svagṛhaṃ vīrau kīrtirvāmastu pāvanī |
chandāṃsyayātayāmāni bhavantviha paratra ca || 48 ||
[Analyze grammar]

guruṇaivamanujñātau rathenānilaraṃhasā |
āyātau svapuraṃ tāta parjanyaninadena vai || 49 ||
[Analyze grammar]

samanandanprajāḥ sarvā dṛṣṭvā rāmajanārdanau |
apaśyantyo bahvahāni naṣṭalabdhadhanā iva || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 45

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: