Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

akrūrakṛtā bhagavat stuti |
śrīakrūra uvāca |
nato'smyahaṃ tvākhilahetuhetuṃ |
nārāyaṇaṃ pūruṣamādyamavyayam |
yannābhijātādaravindakoṣād |
brahmā'virāsīd yata eṣa lokaḥ || 1 ||
[Analyze grammar]

bhūstoyamagniḥ pavanaṃ khamādiḥ |
mahānajādirmana indriyāṇi |
sarvendriyārthā vibudhāśca sarve |
ye hetavaste jagato'ṅgabhūtāḥ || 2 ||
[Analyze grammar]

naite svarūpaṃ vidurātmanaste |
hyajādayo'nātmatayā gṛhītāḥ |
ajo'nubaddhaḥ sa guṇairajāyā |
guṇāt paraṃ veda na te svarūpam || 3 ||
[Analyze grammar]

tvāṃ yogino yajantyaddhā mahāpuruṣamīśvaram |
sādhyātmaṃ sādhibhūtaṃ ca sādhidaivaṃ ca sādhavaḥ || 4 ||
[Analyze grammar]

trayyā ca vidyayā kecit tvāṃ vai vaitānikā dvijāḥ |
yajante vitatairyajñaiḥ nānārūpāmarākhyayā || 5 ||
[Analyze grammar]

eke tvākhilakarmāṇi sannyasyopaśamaṃ gatāḥ |
jñānino jñānayajñena yajanti jñānavigraham || 6 ||
[Analyze grammar]

anye ca saṃskṛtātmāno vidhinābhihitena te |
yajanti tvanmayāstvāṃ vai bahumūrtyekamūrtikam || 7 ||
[Analyze grammar]

tvāmevānye śivoktena mārgeṇa śivarūpiṇam |
bahvācāryavibhedena bhagavan samupāsate || 8 ||
[Analyze grammar]

sarva eva yajanti tvāṃ sarvadevamayeśvaram |
ye'pyanyadevatābhaktā yadyapyanyadhiyaḥ prabho || 9 ||
[Analyze grammar]

yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabho |
viśanti sarvataḥ sindhuṃ tadvattvāṃ gatayo'ntataḥ || 10 ||
[Analyze grammar]

sattvaṃ rajastama iti bhavataḥ prakṛterguṇāḥ |
teṣu hi prākṛtāḥ protā ābrahmasthāvarādayaḥ || 11 ||
[Analyze grammar]

tubhyaṃ namaste'stvaviṣaktadṛṣṭaye |
sarvātmane sarvadhiyāṃ ca sākṣiṇe |
guṇapravāho'yamavidyayā kṛtaḥ |
pravartate devanṛtiryagātmasu || 12 ||
[Analyze grammar]

agnirmukhaṃ te'vaniraṅghrirīkṣaṇaṃ |
sūryo nabho nābhiratho diśaḥ śrutiḥ |
dyauḥ kaṃ surendrāstava bāhavo'rṇavāḥ |
kukṣirmarut prāṇabalaṃ prakalpitam || 13 ||
[Analyze grammar]

romāṇi vṛkṣauṣadhayaḥ śiroruhā |
meghāḥ parasyāsthinakhāni te'drayaḥ |
nimeṣaṇaṃ rātryahanī prajāpatiḥ |
meḍhrastu vṛṣṭistava vīryamiṣyate || 14 ||
[Analyze grammar]

tvayyavyayātman puruṣe prakalpitā |
lokāḥ sapālā bahujīvasaṅkulāḥ |
yathā jale sañjihate jalaukaso |
'pyudumbare vā maśakā manomaye || 15 ||
[Analyze grammar]

yāni yānīha rūpāṇi krīḍanārthaṃ bibharṣi hi |
tairāmṛṣṭaśuco lokā mudā gāyanti te yaśaḥ || 16 ||
[Analyze grammar]

namaḥ kāraṇamatsyāya pralayābdhicarāya ca |
hayaśīrṣṇe namastubhyaṃ madhukaiṭabhamṛtyave || 17 ||
[Analyze grammar]

akūpārāya bṛhate namo mandaradhāriṇe |
kṣityuddhāravihārāya namaḥ sūkaramūrtaye || 18 ||
[Analyze grammar]

namaste'd‍bhutasiṃhāya sādhulokabhayāpaha |
vāmanāya namastubhyaṃ krāntatribhuvanāya ca || 19 ||
[Analyze grammar]

namo bhṛgūṇāṃ pataye dṛptakṣatravanacchide |
namaste raghuvaryāya rāvaṇāntakarāya ca || 20 ||
[Analyze grammar]

namaste vāsudevāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyaniruddhāya sātvatāṃ pataye namaḥ || 21 ||
[Analyze grammar]

namo buddhāya śuddhāya daityadānavamohine |
mlecchaprāyakṣatrahantre namaste kalkirūpiṇe || 22 ||
[Analyze grammar]

bhagavan jīvaloko'yaṃ mohitastava māyayā |
ahaṃ mametyasad‍grāho bhrāmyate karmavartmasu || 23 ||
[Analyze grammar]

ahaṃ cātmātmajāgāra dārārthasvajanādiṣu |
bhramāmi svapnakalpeṣu mūḍhaḥ satyadhiyā vibho || 24 ||
[Analyze grammar]

anityānātmaduḥkheṣu viparyayamatirhyaham |
dvandvārāmastamoviṣṭo na jāne tvātmanaḥ priyam || 25 ||
[Analyze grammar]

yathābudho jalaṃ hitvā praticchannaṃ tadud‍bhavaiḥ |
abhyeti mṛgatṛṣṇāṃ vai tadvattvāhaṃ parāṅmukhaḥ || 26 ||
[Analyze grammar]

notsahe'haṃ kṛpaṇadhīḥ kāmakarmahataṃ manaḥ |
roddhuṃ pramāthibhiścākṣaiḥ hriyamāṇamitastataḥ || 27 ||
[Analyze grammar]

so'haṃ tavāṅghryupagato'smyasatāṃ durāpaṃ |
taccāpyahaṃ bhavadanugraha īśa manye |
puṃso bhaved yarhi saṃsaraṇāpavargaḥ |
tvayyabjanābha sadupāsanayā matiḥ syāt || 28 ||
[Analyze grammar]

namo vijñānamātrāya sarvapratyayahetave |
puruṣeśapradhānāya brahmaṇe'nantaśaktaye || 29 ||
[Analyze grammar]

namaste vāsudevāya sarvabhūtakṣayāya ca |
hṛṣīkeśa namastubhyaṃ prapannaṃ pāhi māṃ prabho || 30 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrastutirnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 40

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: