Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

kapila uvāca |
tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam |
kālyamāno'pi balino vāyoriva ghanāvaliḥ || 1 ||
[Analyze grammar]

yaṃ yaṃ arthamupādatte duḥkhena sukhahetave |
taṃ taṃ dhunoti bhagavān pumānchocati yatkṛte || 2 ||
[Analyze grammar]

yadadhruvasya dehasya sānubandhasya durmatiḥ |
dhruvāṇi manyate mohād gṛhakṣetravasūni ca || 3 ||
[Analyze grammar]

janturvai bhava etasmin yāṃ yāṃ yonimanuvrajet |
tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate || 4 ||
[Analyze grammar]

narakastho'pi dehaṃ vai na pumān tyaktumicchati |
nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ || 5 ||
[Analyze grammar]

ātmajāyāsutāgāra paśudraviṇa bandhuṣu |
nirūḍhamūlahṛdaya ātmānaṃ bahu manyate || 6 ||
[Analyze grammar]

sandahyamānasarvāṅga eṣāṃ udvahanādhinā |
karoti avirataṃ mūḍho duritāni durāśayaḥ || 7 ||
[Analyze grammar]

ākṣiptātmendriyaḥ strīṇāṃ asatīnāṃ ca māyayā |
raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām || 8 ||
[Analyze grammar]

gṛheṣu kūṭadharmeṣu duḥkhatantreṣvatandritaḥ |
kurvan dukhapratīkāraṃ sukhavanmanyate gṛhī || 9 ||
[Analyze grammar]

arthairāpāditairgurvyā hiṃsayetaḥ tataśca tān |
puṣṇāti yeṣāṃ poṣeṇa śeṣabhugyātyadhaḥ svayam || 10 ||
[Analyze grammar]

vārtāyāṃ lupyamānāyāṃ ārabdhāyāṃ punaḥ punaḥ |
lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām || 11 ||
[Analyze grammar]

kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ |
śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ || 12 ||
[Analyze grammar]

evaṃ svabharaṇākalpaṃ tatkalatrādayastathā |
nādriyante yathā pūrvaṃ kīnāśā iva gojaram || 13 ||
[Analyze grammar]

tatrāpyajātanirvedo bhriyamāṇaḥ svayambhṛtaiḥ |
jarayopāttavairūpyo maraṇābhimukho gṛhe || 14 ||
[Analyze grammar]

āste'vamatyopanyastaṃ gṛhapāla ivāharan |
āmayāvyapradīptāgniḥ alpāhāro'lpaceṣṭitaḥ || 15 ||
[Analyze grammar]

vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ |
kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate || 16 ||
[Analyze grammar]

śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ |
vācyamāno'pi na brūte kālapāśavaśaṃ gataḥ || 17 ||
[Analyze grammar]

evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ |
mriyate rudatāṃ svānāṃ uruvedanayāstadhīḥ || 18 ||
[Analyze grammar]

yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau |
sa dṛṣṭvā trastahṛdayaḥ śakṛn mūtraṃ vimuñcati || 19 ||
[Analyze grammar]

yātanādeha āvṛtya pāśairbaddhvā gale balāt |
nayato dīrghamadhvānaṃ daṇḍyaṃ rājabhaṭā yathā || 20 ||
[Analyze grammar]

tayornirbhinnahṛdayaḥ tarjanairjātavepathuḥ |
pathi śvabhirbhakṣyamāṇa ārto'ghaṃ svamanusmaran || 21 ||
[Analyze grammar]

kṣuttṛṭparīto'rkadavānalānilaiḥ |
santapyamānaḥ pathi taptavāluke |
kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaḥ |
calatyaśakto'pi nirāśramodake || 22 ||
[Analyze grammar]

tatra tatra patanchrānto mūrcchitaḥ punarutthitaḥ |
pathā pāpīyasā nītastarasā yamasādanam || 23 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ |
tribhirmuhūrtairdvābhyāṃ vā nītaḥ prāpnoti yātanāḥ || 24 ||
[Analyze grammar]

ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ |
ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato'pi vā || 25 ||
[Analyze grammar]

jīvataścāntrābhyuddhāraḥ śvagṛdhrairyamasādane |
sarpavṛścika daṃśādyaiḥ daśadbhiścātmavaiśasam || 26 ||
[Analyze grammar]

kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam |
pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ || 27 ||
[Analyze grammar]

yāstāmisrāndhatāmisrā rauravādyāśca yātanāḥ |
bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ || 28 ||
[Analyze grammar]

atraiva narakaḥ svarga iti mātaḥ pracakṣate |
yā yātanā vai nārakyaḥ tā ihāpyupalakṣitāḥ || 29 ||
[Analyze grammar]

evaṃ kuṭumbaṃ bibhrāṇa udarambhara eva vā |
visṛjyehobhayaṃ pretya bhuṅkte tatphalamīdṛśam || 30 ||
[Analyze grammar]

ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram |
kuśaletarapātheyo bhūtadroheṇa yad bhṛtam || 31 ||
[Analyze grammar]

daivenāsāditaṃ tasya śamalaṃ niraye pumān |
bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ || 32 ||
[Analyze grammar]

kevalena hi adharmeṇa kuṭumbabharaṇotsukaḥ |
yāti jīvo'ndhatāmisraṃ caramaṃ tamasaḥ padam || 33 ||
[Analyze grammar]

adhastāt naralokasya yāvatīryātanādayaḥ |
kramaśaḥ samanukramya punaratrāvrajecchuciḥ || 34 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 30

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: