Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vidura uvāca |
antarhite bhagavati brahmā lokapitāmahaḥ |
prajāḥ sasarja katidhā daihikīrmānasīrvibhuḥ || 1 ||
[Analyze grammar]

ye ca me bhagavanpṛṣṭāḥ tvayyarthā bahuvittama |
tānvadasvānupūrvyeṇa chindhi naḥ sarvasaṃśayān || 2 ||
[Analyze grammar]

sūta uvāca |
evaṃ sañcoditastena kṣattrā kauṣāravo muniḥ |
prītaḥ pratyāha tān praśnān hṛdisthānatha bhārgava || 3 ||
[Analyze grammar]

maitreya uvāca |
viriñco'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ |
ātmani ātmānamāveśya yathāha bhagavān ajaḥ || 4 ||
[Analyze grammar]

tad vilokyābjasaṃbhūto vāyunā yadadhiṣṭhitaḥ |
padmaṃ ambhaśca tatkāla kṛtavīryeṇa kampitam || 5 ||
[Analyze grammar]

tapasā hi edhamānena vidyayā cātmasaṃsthayā |
vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā || 6 ||
[Analyze grammar]

tadvilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam |
anena lokānprāglīnān kalpitāsmītyacintayat || 7 ||
[Analyze grammar]

padmakośaṃ tadāviśya bhagavatkarmacoditaḥ |
ekaṃ vyabhāṅkṣīdurudhā tridhā bhāvyaṃ dvisaptadhā || 8 ||
[Analyze grammar]

etāvān jīvalokasya saṃsthābhedaḥ samāhṛtaḥ |
dharmasya hyanimittasya vipākaḥ parameṣṭhyasau || 9 ||
[Analyze grammar]

vidura uvāca |
yathāttha bahurūpasya harerad‍bhutakarmaṇaḥ |
kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho || 10 ||
[Analyze grammar]

maitreya uvāca |
guṇavyatikarākāro nirviśeṣo'pratiṣṭhitaḥ |
puruṣaḥ tadupādānaṃ ātmānaṃ līlayāsṛjat || 11 ||
[Analyze grammar]

viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā |
īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā || 12 ||
[Analyze grammar]

yathedānīṃ tathāgre ca paścādapyetadīdṛśam |
sargo navavidhastasya prākṛto vaikṛtastu yaḥ || 13 ||
[Analyze grammar]

kāladravyaguṇairasya trividhaḥ pratisaṅkramaḥ |
ādyastu mahataḥ sargo guṇavaiṣamyamātmanaḥ || 14 ||
[Analyze grammar]

dvitīyastvahamo yatra dravyajñānakriyodayaḥ |
bhūtasargastṛtīyastu tanmātro dravyaśaktimān || 15 ||
[Analyze grammar]

caturtha aindriyaḥ sargo yastu jñānakriyātmakaḥ |
vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ || 16 ||
[Analyze grammar]

ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ |
ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śrṛṇu || 17 ||
[Analyze grammar]

rajobhājo bhagavato līleyaṃ harimedhasaḥ |
saptamo mukhyasargastu ṣaḍvidhastasthuṣāṃ ca yaḥ || 18 ||
[Analyze grammar]

vanaspatyoṣadhilatā tvaksārā vīrudho drumāḥ |
utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ || 19 ||
[Analyze grammar]

tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidho mataḥ |
avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ || 20 ||
[Analyze grammar]

gaurajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ |
dviśaphāḥ paśavaśceme aviruṣṭraśca sattama || 21 ||
[Analyze grammar]

kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā |
ete caikaśaphāḥ kṣattaḥ śrṛṇu pañcanakhān paśūn || 22 ||
[Analyze grammar]

śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau |
siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ || 23 ||
[Analyze grammar]

kaṅkagṛdhrabakaśyena bhāsabhallūkabarhiṇaḥ |
haṃsasārasacakrāhva kākolūkādayaḥ khagāḥ || 24 ||
[Analyze grammar]

arvāksrotastu navamaḥ kṣattarekavidho nṛṇām |
rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ || 25 ||
[Analyze grammar]

vaikṛtāstraya evaite devasargaśca sattama |
vaikārikastu yaḥ proktaḥ kaumārastūbhayātmakaḥ || 26 ||
[Analyze grammar]

devasargaścāṣṭavidho vibudhāḥ pitaro'surāḥ |
gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ || 27 ||
[Analyze grammar]

bhūtapretapiśācāśca vidyādhrāḥ kinnarādayaḥ |
daśaite vidurākhyātāḥ sargāste viśvasṛkkṛtāḥ || 28 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca |
evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣvātmabhūrhariḥ |
sṛjatyamoghasaṅkalpa ātmaivātmānamātmanā || 29 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: