Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vyāsa uvāca |
iti saṃpraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ |
pratipūjya vacasteṣāṃ pravaktuṃ upacakrame || 1 ||
[Analyze grammar]

sūta uvāca |
yaṃ pravrajantamanupetamapetakṛtyaṃ |
dvaipāyano virahakātara ājuhāva |
putreti tanmayatayā taravo'bhineduḥ |
taṃ sarvabhūtahṛdayaṃ munimānato'smi || 2 ||
[Analyze grammar]

yaḥ svānubhāvamakhila śrutisāramekaṃ |
adhyātmadīpaṃ atititīrṣatāṃ tamo'ndham |
saṃsāriṇāṃ karuṇayā'ha purāṇaguhyaṃ |
taṃ vyāsasūnumupayāmi guruṃ munīnām || 3 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 4 ||
[Analyze grammar]

munayaḥ sādhu pṛṣṭo'haṃ bhavadbhiḥ lokamaṅgalam |
yatkṛtaḥ kṛṣṇasaṃpraśno yenātmā suprasīdati || 5 ||
[Analyze grammar]

sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje |
ahaitukyapratihatā yayātmā saṃprasīdati || 6 ||
[Analyze grammar]

vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ |
janayatyāśu vairāgyaṃ jñānaṃ ca yad ahaitukam || 7 ||
[Analyze grammar]

dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ |
notpādayed yadi ratiṃ śrama eva hi kevalam || 8 ||
[Analyze grammar]

dharmasya hyāpavargyasya nārtho'rthāyopakalpate |
nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ || 9 ||
[Analyze grammar]

kāmasya nendriyaprītiḥ lābho jīveta yāvatā |
jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ || 10 ||
[Analyze grammar]

vadanti tat tattvavidaḥ tattvaṃ yat jñānamadvayam |
brahmeti paramātmeti bhagavāniti śabdyate || 11 ||
[Analyze grammar]

tat śraddadhānā munayo jñānavairāgyayuktayā |
paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā || 12 ||
[Analyze grammar]

ataḥ pumbhiḥ dvijaśreṣṭhā varṇāśramavibhāgaśaḥ |
svanuṣṭhitasya dharmasya saṃsiddhiḥ haritoṣaṇam || 13 ||
[Analyze grammar]

tasmādekena manasā bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā || 14 ||
[Analyze grammar]

yad adanudhyāsinā yuktāḥ karmagranthinibandhanam |
chindanti kovidāstasya ko na kuryāt kathāratim || 15 ||
[Analyze grammar]

śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ |
syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt || 16 ||
[Analyze grammar]

śrṛṇvatāṃ svakathāṃ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ |
hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām || 17 ||
[Analyze grammar]

naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā |
bhagavati uttamaśloke bhaktirbhavati naiṣṭhikī || 18 ||
[Analyze grammar]

tadā rajastamobhāvāḥ kāmalobhādayaśca ye |
ceta etairanāviddhaṃ sthitaṃ sattve prasīdati || 19 ||
[Analyze grammar]

evaṃ prasannamanaso bhagavad‍bhaktiyogataḥ |
bhagavat tattvavijñānaṃ muktasaṅgasya jāyate || 20 ||
[Analyze grammar]

bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare || 21 ||
[Analyze grammar]

ato vai kavayo nityaṃ bhaktiṃ paramayā mudā |
vāsudeve bhagavati kurvantyātmaprasādanīm || 22 ||
[Analyze grammar]

sattvaṃ rajastama iti prakṛterguṇāstaiḥ |
yuktaḥ paraḥ puruṣa eka ihāsya dhatte |
sthityādaye hariviriñcihareti saṃjñāḥ |
śreyāṃsi tatra khalu sattvatanoḥ nṛṇāṃ syuḥ || 23 ||
[Analyze grammar]

pārthivād dāruṇo dhūmaḥ tasmādagnistrayīmayaḥ |
tamasastu rajastasmāt sattvaṃ yad brahmadarśanam || 24 ||
[Analyze grammar]

bhejire munayo'thāgre bhagavantaṃ adhokṣajam |
sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha || 25 ||
[Analyze grammar]

mumukṣavo ghorarūpān hitvā bhūtapatīnatha |
nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ || 26 ||
[Analyze grammar]

rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai |
pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ || 27 ||
[Analyze grammar]

vāsudevaparā vedā vāsudevaparā makhāḥ |
vāsudevaparā yogā vāsudevaparāḥ kriyāḥ || 28 ||
[Analyze grammar]

vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ |
vāsudevaparo dharmo vāsudevaparā gatiḥ || 29 ||
[Analyze grammar]

sa evedaṃ sasarjāgre bhagavān ātmamāyayā |
sad asad rūpayā cāsau guṇamayyāguṇo vibhuḥ || 30 ||
[Analyze grammar]

tayā vilasiteṣveṣu guṇeṣu guṇavāniva |
antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ || 31 ||
[Analyze grammar]

yathā hyavahito vahniḥ dāruṣvekaḥ svayoniṣu |
nāneva bhāti viśvātmā bhūteṣu ca tathā pumān || 32 ||
[Analyze grammar]

asau guṇamayairbhāvaiḥ bhūta sūkṣmendriyātmabhiḥ |
svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad‍guṇān || 33 ||
[Analyze grammar]

bhāvayatyeṣa sattvena lokānvai lokabhāvanaḥ |
līlāvatārānurato devatiryaṅ narādiṣu || 34 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe naimiṣīyopākhyāne dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: