Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.67

idaṃ te nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ na ca māṃ yobhyasūyati ||67||

The Subodhinī commentary by Śrīdhara

evaṃ gītārthatattvamupadiśya tatsampradāyapravartane niyamamāha idamiti | idaṃ gītārthatattvaṃ te tvayā atapaskāya dharmānuṣṭhānahīnāya na vācyam | na ca abhaktāya gurāvīśvare ca bhaktiśūnyāya kadācidapi na vācyaṃ na cāśuśrūṣave paricaryāmakurvate vācyam | māṃ parameśvaraṃ yo'bhyasūyati manuṣyadṛṣṭyā doṣāropeṇa nindati tasmai na ca vācyam ||67||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ gītāśāstramupadiśya sampradāyapravartane niyamamāha idamiti | atapaskāya asaṃyatendriyāya manaścendriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ iti smṛteḥ | saṃyatendriye satyapi abhaktāya na vācyam | saṃyatendriyatvādidharmatrayavattve'pi yo māmabhyasūyati mayi nirupādhipūrṇabrahmaṇi māyāsāvarṇyadoṣamāropayati tasmai sarvathaiva na vācyam ||67||

The Gītābhūṣaṇa commentary by Baladeva

atha svopadiṣṭaṃ gītāśāstraṃ pātrebhyaḥ eva na tvapātrebhyo deyamiti upadiśati idamiti | idaṃ śāstraṃ te tvayātapaskāya ajitendriyāya na vācyam | tapasvine'pyabhaktāya śāstropadeṣṭari tvayi śāstrapratipādye mayi ca sarveśabhaktiśūnyāya na vācyam | tapasvine'pi bhaktāyāśuśrūṣave śrotumanicchave na vācyam | yo māṃ sarveśvaraṃ nityaguṇavigrahamabhyasūyati mayi māyikaguṇavigrahatāmāropayati, tasmai tu naiva vācyamityato bhinnayā vibhaktyā tasya nirdeśaḥ | evamāha sūtrakāraḥ anāviṣkurvannanvayātiti (Vs 3.4.50) ||67||
__________________________________________________________

Like what you read? Consider supporting this website: