Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.12

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||12||

The Subodhinī commentary by Śrīdhara

evambhūtasya karmaphalatyāgasya phalamāha aniṣṭamiti | aniṣṭaṃ nārakitvam | iṣṭaṃ devatvam | miśraṃ manuṣyatvam | evaṃ trividhaṃ pāpasya puṇyasya cobhayamiśrasya ca karmaṇo yatphalaṃ prasiddham | tatsarvamatyāgināṃ sakāmānāmeva pretya paratra bhavati | teṣāṃ trividhakarmasambhavāt | na tu sannyāsināṃ kvacidapi bhavati | sannyāsiśabdenātra phalatyāgasāmyātprakṛtāḥ karmaphalatyāgino'pi gṛhyante | anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ | sa sannyāsī ca yogī cetyevamādau ca karmaphalatyāgiṣu sannyāsiśabdayogadarśanāt | teṣāṃ sāttvikānāṃ
pāpāsambhavādīśvarārpaṇena ca puṇyaphalasya tyaktatvāttrividhamapi karmaphalaṃ na bhavatītyarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtatyāgābhāve doṣamāha aniṣṭaṃ narakaduḥkhaṃ iṣṭaṃ svargasukhaṃ miśraṃ manuṣyajanmani sukhaduḥkhamatyāgināṃ evambhūtatyāgarahitānāmeva bhavati pretya paraloke ||12||

The Gītābhūṣaṇa commentary by Baladeva

īdṛśatyāgābhāve doṣamāha aniṣṭamiti | aniṣṭaṃ nārakitvam | iṣṭaṃ svargitvaṃ miśraṃ manuṣyatvam | duḥkhasukhayogīti trividhaṃ karmaphalam | atyāgināmuktatyāgarahitānāṃ pretya parakāle bhavati | na tu sannyāsināmuktatyāgavatām | teṣāṃ tu karmāntargatena jñānena mokṣo bhavatīti tyāgaphalamuktam ||12||
__________________________________________________________

Like what you read? Consider supporting this website: