Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.10

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||10||

The Subodhinī commentary by Śrīdhara

evambhūtasāttvikatyāgapariniṣṭhitasya lakṣaṇamāha na dveṣṭītyādi | sattvasamāviṣṭaḥ sattvena saṃvyāptaḥ sāttvikatyāgī | akuśalaṃ duḥkhāvahaṃ śiśire prātaḥsnānādikaṃ karma na dveṣṭi | kuśale ca sukhakare karmaṇi nidāghe madhyāhnasnānādau nānuṣajjate prītiṃ na karoti | tatra hetuḥ medhāvī sthirabuddhiḥ | yatra paraparibhavādi mahadapi duḥkhaṃ sahate svargādisukhaṃ ca tyajati tatra kiyadetattātkālikaṃ sukhaṃ duḥkhaṃ ca ityevamanusandhānavānityarthaḥ | ataeva chinnaḥ saṃśayo mithyājñānaṃ
daihikasukhaduḥkhayorupāditsāparijihīrṣālakṣaṇaṃ yasya saḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtasāttvikatyāgapariniṣṭhitasya lakṣaṇamāha na dveṣṭītyādi | akuśalaṃ asukhadaṃ śīte prātaḥsnānādikaṃ na dveṣṭi | kuśale sukhagrīṣmasnānādau ||10||

The Gītābhūṣaṇa commentary by Baladeva

sāttvikatyāgino lakṣaṇamāha dveṣṭīti | akuśalaṃ duḥkhadaṃ hemantaprātaḥsnānādi na dveṣṭi | kuśale sukhade nidāghamadhyāhne snānādau na sajjate | yataḥ sattvasamāviṣṭo'tidhāro medhāvī sthiradhīśchinno vihitāni karmāṇi kleśānuṣṭhitāni jñānaṃ janayeyurna vetyevaṃ lakṣaṇaḥ saṃśayo yena saḥ || īdṛśaḥ sāttvikatyāgī bodhyaḥ ||10||
__________________________________________________________

Like what you read? Consider supporting this website: