Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāpare ||3||

The Subodhinī commentary by Śrīdhara

aviduṣaḥ phalatyāgamātrameva tyāgaśabdārthaḥ | na karmatyāga iti | etadeva matāntaranirāsena dṛḍhīkartuṃ matabhedaṃ darśayati tyājyamiti | doṣavaddhiṃsādidoṣakatvena kevalaṃ bandhakamiti hetoḥ sarveṣāmapi karma tyājyamiti eke sāṅkhyāḥ prāhurmanīṣiṇa iti | asyāyaṃ bhāvaḥ hiṃsyātsarvabhūtānīti niṣedhaḥ puruṣasyānarthaheturhiṃsā ityāha | agnīṣomīyaṃ paśumālabhetetyādiprākaraṇiko vidhistu hiṃsāyāḥ kratūpakārakatvamāha | ato bhinnaviṣayakatvena sāmānyaviśeṣanyāyāgocaratvādvādhyavādhakatā
nāsti | dravyasādhyeṣu ca sarveṣvapi karmasu hiṃsādeḥ sambhavātsarvamapi karma tyājyameveti | taduktaṃ dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayukta iti | asyārthaḥ gurupāṭhādanuśrūyata iti anuśravo vedaḥ | tadbodhita upāyo jyotiṣṭhomādirānuśravikaḥ | tatrāviśuddhirhiṃsā | tathā kṣayo vināśaḥ | agnihotrajyotiṣṭhomādijanyeṣu svargeṣu tāratamyaṃ ca vartate | parotkarṣastu sarvān duḥkhīkaroti |

apare tu mīmāṃsakā yajñādikaṃ karma na tyājyamiti prāhuḥ | ayaṃ bhāvaḥ kratvarthāpi satīyaṃ hiṃsā puruṣeṇa kartavyā | cānyoddeśenāpi kṛtā puruṣasya pratyavāyahetureva | yathā hi vidhirvidheyasya taduddeśyenānuṣṭhānaṃ vidhatte | tādarthyalakṣaṇatvāccheṣatvasya | na tvevaṃ niṣedho niṣedhasya tādarthyamapekṣate prāptimātrāpekṣitatvāt | anyathājñānapramādādikṛte doṣābhāvaprasaṅgāt | tadevaṃ samānaviṣayakatvena sāmānyaśāstrasya viśeṣeṇa bādhānnāsti doṣavattvam | ato nityaṃ yajñādikarma na tyājyamiti | anena vidhiniṣedhayoḥ
samānabalatā bādhyate sāmānyaviśeṣanyāyaṃ sampādayitum ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

tyāge punarapi matabhedamupakṣipati tyājyamiti | doṣavathiṃsādidoṣavattvātkarma svarūpata eva tyājyāmityeke sāṅkhyāḥ | pare mīmāṃsakā yajñādikaṃ karma śāstre vihitatvānna tyājyamityāhuḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

tyāge punarapi matabhedamāha tyājyamiti | eke manīṣiṇo doṣavatna hiṃsyātsarvabhūtānīti śrutinidarśinaḥ kāpilāḥ karmadoṣavatpaśuhiṃsādidoṣayuktaṃ bhavatyatastyājyaṃ svarūpato heyamityāhuḥ | agnīṣomīyaṃ paśumālabheteti śrutistu hiṃsāyāḥ kratvaṅgatvamāha tvanarthahetutvaṃ tasyā nivārayati | tathā ca dravyasādhyatvena hiṃsāyāḥ sambhavāt | sarvaṃ karma tyājyamiti | apare jaiminīyāstu yajñādikarma na tyājyaṃ tasya vedavihitatvena nirdoṣatvādityāhuḥ yadyapi hiṃsānugrahātmakaṃ karma tathāpi tasya vedena dharmatvābhidhānān
na doṣavattvamataḥ kāryamevetyarthaḥ | na hiṃsyātiti sāmānyato niṣedhastu kratoranyatra tasyāḥ pāpatāmāheti na kiñcidavadyam ||3||
__________________________________________________________

Like what you read? Consider supporting this website: