Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.11

aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate |
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||11||

The Subodhinī commentary by Śrīdhara

yajño'pi trividhaḥ | tatra sāttvikaṃ yajñamāha aphalākāṅkṣibhiriti | phalākāṅkṣārahitaiḥ puruṣairvidhinādiṣṭa āvaśyakatayā vihito yo yajña ijyate'nuṣṭhīyate sa sāttviko yajñaḥ | kathamijyate | yaṣṭavyameveti | yajñānuṣṭhānameva kāryam | nānyatphalaṃ sādhanīyamityevaṃ manaḥ samādhāyaikāgraṃ kṛtvetyarthaḥ ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ kramaprāptaṃ trividhaṃ yajñamāha aphaleti tribhiḥ | agnihotradarśapūrṇamāsacāturmāsyapaśubandhajyotiṣṭomādiryajño dvividhaḥ kāmyo nityaśca | phalasaṃyogena coditaḥ kāmyaḥ sarvāṅgopasaṃhāreṇaiva mukhyakalpenānuṣṭheyaḥ | phalasaṃyogaṃ vinā jīvanādinimittasaṃyogena coditaḥ sarvāṅgopasaṃhārāsambhave pratinidhyādyupādānenāmukhyakalpenāpyanuṣṭheyo nityaḥ | tatra sarvāṅgopasaṃhārāsambhave'pi pratinidhimupādāyāvaśyaṃ yaṣṭavyameva pratyavāyaparihārāyāyāvaśyakajīvanādinimittena coditatvāditi manaḥ
samādhāya niścityāphalākāṅkṣibhirantaḥkaraṇaśuddhyarthitayā kāmyaprayogavimukhairvidhidṛṣṭo yathāśāstraṃ niścito yo yajña ijyate'nuṣṭhīyate sa yathāśāstramantaḥkaraṇaśuddhyarthamanuṣṭhīyamāno nityaprayogaḥ sāttviko jñeyaḥ ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha yajñasya traividhyamāha aphalākāṅkṣibhiriti | phalākāṅkṣārāhitye kathaṃ yajñe pravṛttirata āha yaṣṭavyameveti | svānuṣṭheyatvena śāstroktatvādavaśyakartavyametaditi manaḥ samādhāya ||11||

The Gītābhūṣaṇa commentary by Baladeva

atha yajñatraividhyamāha aphaleti tribhiḥ | aphalākāṅkṣibhiḥ phalecchāśūnyairyo yajña ijyate kriyate vidhidṛṣṭo vidhivākyājjātaḥ sa sāttvikaḥ | nanu phalecchāṃ vinā tatra kathaṃ pravṛttistatrāha yaṣṭavyameveti | māṃ prati vedenoktatvāttatyajanameva kāryaṃ, na tu tena phalaṃ sādhyamiti manaḥ samādhāyaikāgraṃ kṛtvetyarthaḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: