Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.19

yo māmevamasaṃmūḍho jānāti puruṣottamam |
sa sarvavidbhajati māṃ sarvabhāvena bhārata ||19||

The Subodhinī commentary by Śrīdhara

evambhūteśvarasya jñātuḥ phalamāha ya iti | evamuktaprakāreṇāsammūḍho niścitamatiḥ san yo māṃ puruṣottamaṃ jānāti sa sarvabhāvena sarvaprakāreṇa māmeva bhajati | tataśca sarvavitsarvajño bhavati ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ nāmanirvacanajñāne phalamāha yo māmiti | yo māmīśvaramevaṃ yathoktanāmanirvacanenāsaṃmūḍho manuṣya evāyaṃ kaścitkṛṣṇa iti saṃmohavarjito jānātyayamīśvara eveti puruṣottamaṃ prāgvyākhyātaṃ sa māṃ bhajati sevate sarvavinmāṃ sarvātmānaṃ vettīti sa eva sarvajñaḥ sarvabhāvena premalakṣaṇena bhaktiyogena he bhārata | ato yaduktam

māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate |
sa guṇān samatītyaitān brahmabhūyāya kalpate || [Gītā 14.26] iti tadupapannam |

yathoktaṃ brahmaṇo hi pratiṣṭhāhamiti tadapyupapannataram |

cidānandākāraṃ jaladarucisāraṃ śrutigirāṃ
vrajastrīṇāṃ hāraṃ bhavajaladhipāraṃ kṛtadhiyām |
vihantuṃ bhūbhāraṃ vidadhadavatāraṃ muhuraho
tato vāraṃ vāraṃ bhajata kuśalārambhakṛtinaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvetasmiṃstvayā vyavasthāpite'pyarthe vādino vivadanta eva, tatra vivadantāṃ te manmāyāmohitāḥ sādhustu na muhyatītyāha yo māmiti | asammūḍho vādināṃ vādiaraprāptasaṃmohaḥ | sa eva sarvavidanadhītaśāstre'pi sa sarvaśāstrārthatattvajñaḥ | tadanyaḥ kilādhītādhyāśitasarvaśāstre'pi saṃmūḍhaḥ samyaṅmūrkha eveti bhāvaḥ | tathā ya evaṃ jānāti sa eva māṃ sarvatobhāvena bhajati | tadanye bhajannapi na māṃ bhajatītyarthaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

tātparyadyotanāya puruṣottamatvavettuḥ phalamāha yo māmiti | evaṃ maduktaniruktyā na tvaśvakarṇādivatsaṃjñāmātratvena | yo māṃ puruṣottamaṃ jānātyasaṃmūḍhaḥ | prokte puruṣottamatve saṃśayaśūnyaḥ san, sa ślokatrayasyaivārthaṃ jānan sarvavit | nikhilasya vedasya tatraiva tātparyāt | puruṣottamatvajño māṃ sarvabhāvena sarvaprakāreṇa bhajatyupāste | sarvavedārthavettari sarvabhaktyaṅgānuṣṭhātari ca yo me prasādaḥ sa tasmin bhavediti me puruṣottamatve sandihānastvadhītasarvavedo'pyajñaḥ | sarvathā bhajannapyabhakta iti bhāvaḥ ||19||

__________________________________________________________

Like what you read? Consider supporting this website: