Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.22

prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava |
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati ||22||

The Subodhinī commentary by Śrīdhara

sthitaprajñasya bhāṣā [Gītā 2.54] ityādinā dvitīye'dhyāye pṛṣṭamapi dattottaramapi punarviśeṣabubhūtsayā pṛcchatīti jñātvā prakārāntareṇa tasya lakṣaṇādikaṃ śrībhagavānuvāca prakāśaṃ cetyādi ṣaḍbhiḥ | tatraikena lakṣaṇamāha prakāśamiti | prakāśaṃ ca sarvadvāreṣu dehe'sminniti pūrvoktaṃ sattvakāryam | pravṛttiṃ ca rajaḥkāryam | mohaṃ ca tamaḥkāryam | upalakṣaṇametatsattvādīnām | sarvāṇyapi yathāyathaṃ sampravṛttāni svataḥprāptāni santi duḥkhabuddhyā yo na dveṣṭi | nivṛttāni ca santi sukhabuddhyā yo na kāṅkṣati, guṇātītaḥ
sa ucyate iti caturthenānvayaḥ ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

sthitaprajñasya bhāṣā [Gītā 2.54] ityādinā pṛṣṭamapi prajahāti yadā kāmān [Gītā 2.55] ityādinā dattottaramapi punaḥ prakārāntareṇa bubhūtsamānaḥ pṛcchatītyavadhāya prakārāntareṇa tasya lakṣaṇādikaṃ śrībhagavānuvāca prakāśaṃ cetyādi pañcabhiḥ ślokaiḥ | yastāvatkairliṅgairyukto guṇātīto bhavatīti praśnastasyottaraṃ śṛṇu | prakāśaṃ ca sarvakāryam | pravṛttiṃ ca rajaḥkāryam | mohaṃ ca tamaḥkāryam | upalakṣaṇametat | sarvāṇyapi guṇakāryāṇi yathāyathaṃ sampravṛttāni svasāmagrīvaśādudbhūtāni santi duḥkharūpāṇyapi duḥkhabuddhyā yo na dveṣṭi
| tathā vināśasāmagrīvaśānnivṛttāni tāni sukharūpāṇyapi santi sukhabuddhyā yo na kāṅkṣati na kāmayate svapnavanmithyātvaniścayāt | etādṛśadveṣarāgaśūnyo yaḥ sa guṇātīta ucyata iti caturthaślokagatenānvayaḥ | idaṃ ca svātmapratyakṣaṃ lakṣaṇaṃ svārthameva na parārtham | na hi svāśritau dveṣatadabhāvau rāgatadabhāvau ca paraḥ pratyetumarhati ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra kairliṅgairguṇātīto bhavatīti prathamapraśnasyottaramāha prakāśaṃ ca sarvadvāreṣu dehe'smin prakāśa upajāyate iti sattvakāryam | pravṛttiṃ ca rajaḥkāryam | mohaṃ ca tamaḥkāryam | upalakṣaṇametatsattvādīnām | sarvāṇyapi yathāyathaṃ sampravṛttāni svataḥprāptāni duḥkhabuddhyā yo na dveṣṭi | guṇakāryāṇyetāni nivṛttāni ca sukhabuddhyā yo na kāṅkṣati, sa guṇātīta ucyate iti caturthenānvayaḥ | sampravṛttānīti klībantamārṣam ||22||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi sthitaprajñasya bhāṣā ityādinā pṛṣṭamidaṃ prajahāti yadā kāmānityādinottaritaṃ ca, tathāpi viśeṣajijñāsayā pṛcchatīti vidhāntareṇa tasya lakṣāṇādīnyāha bhagavān prakāśaṃ cetyādi pañcabhiḥ | tatraikena lakṣaṇaṃ svasaṃvedyamāha prakāśaṃ sattvakāryaṃ pravṛttiṃ rajaḥkāryaṃ mohaṃ tamaḥkāryaṃ etāni trīṇi sampravṛttānyutpādakasāmagrīvaśātprāptāni duḥkharūpāṇyapi duḥkhabuddhyā yo na dveṣṭi, vināśakasāmagrīvaśānnivṛttāni vinaṣṭāni tāni sukharūpānyapi sukhabuddhyā yo nākāṅkṣati, etādṛśadveṣarāgaśūnyo
guṇātītaḥ sa ucyate iti caturthenānvayaḥ | svagatau dveṣatadabhāvau rāgatadabhāvau ca paro na veditumarhatīti svasaṃvedyamidaṃ lakṣaṇam ||22||

__________________________________________________________

Like what you read? Consider supporting this website: