Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.16

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||16||

The Subodhinī commentary by Śrīdhara

idānīṃ sattvādīnāṃ svānurūpa karmadvāreṇa vicitraphalahetutvamāha karmaṇa iti | sukṛtasya sāttvikasya karmaṇaḥ sāttvikaṃ sattvapradhānaṃ nirmalaṃ prakāśabahulaṃ sukhaṃ phalamāhuḥ kapilādayaḥ | rajasa iti rājasasya karmaṇa ityarthaḥ | karmaphalakathanasya prakṛtatvāt | tasya duḥkhaṃ phalamāhuḥ | tamasa iti tāmasasya karmaṇa ityarthaḥ | tasyājñānaṃ mūḍhatvaṃ phalamāhuḥ | sāttvikādikarmalakṣaṇaṃ ca niyataṃ saṅgarahitamityādinā aṣṭādaśe'dhyāye vakṣyati ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ svānurūpakarmadvārā sattvādīnāṃ vicitraphalatāṃ saṃkṣipyāha karmaṇa iti | sukṛtasya sāttvikasya karmaṇo dharmasya sāttvikaṃ sattvena nirvṛttaṃ nirmalaṃ rajastamomalāmiśritaṃ sukhaṃ phalamāhuḥ paramarṣayau | rajaso rājasasya tu karmaṇaḥ pāpamiśrasya puṇyasya phalaṃ rājasaṃ duḥkhaṃ duḥkhabahulamalpaṃ sukhaṃ kāraṇānurūpyātkāryasya | ajñānamavivekaprāyaṃ duḥkhaṃ tāmasaṃ tamasastāmasasya karmaṇo'dharmasya phalam | āhurityanuṣajyate | sāttvikādikarmalakṣaṇaṃ
ca niyataṃ saṅgarahitamityādināṣṭādaśe vakṣyati | atra rajastamaḥśabdau tatkārye prayuktau kāryakāraṇayorabhedopacārātgobhiḥ śrīṇīta matsaramityatra yathā gośabdastatprabhave payasi, yathā dhānyamasi dhinuhi devānityatra dhānyaśabdastatprabhave taṇḍule | tatra payastaṇḍulayorivātrāpi karmaṇaḥ prakṛtatvāt ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

sukṛtasya sāttvikasya karmaṇaḥ sāttvikameva nirmalaṃ nirupadravam | ajñānamacetanatā ||16||

The Gītābhūṣaṇa commentary by Baladeva

atha guṇānāṃ svānurūpakarmadvārā vicitraphalahjetutvamāha karmaṇa iti | sukṛtasya sāttvikasya karmaṇo nirmalaṃ phalamāhurguṇasvabhāvavido munayo maladuḥkhamoharūparajastamaḥphalalakṣaṇānnirgataṃ sukhamityarthaḥ | tacca sāttvikaṃ sattvena nirvṛttam | rajaso rājasasya karmaṇaḥ phalaṃ duḥkhaṃ kāryasya kāraṇānurūpyādduḥkhapracuraṃ kiñcitsukhamityarthaḥ | tamastāmasasya karmaṇo hiṃsādeḥ phalamajñānacaitanyaprāyaṃ duḥkhamevetyarthaḥ | tatra rajastamahśabdābhyāṃ rājasatāmasakarmaṇī lakṣye gobhiḥ prīṇitamatsaram
ityatra yathā gośabdena gopayo lakṣyate | sāttvikādikarmaṇāṃ lakṣaṇānyaṣṭādaśe vakṣyante niyataṃ saṅgarahitamityādibhiḥ ||16||

__________________________________________________________

Like what you read? Consider supporting this website: