Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mama yonirmahadbrahma tasmin garbhaṃ dadhāmyaham |
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||3||

The Subodhinī commentary by Śrīdhara

tadevaṃ praśaṃsayā śrotāramabhimukhīkṛtyedaṃ parameśvarādhīnayoḥ prakṛtipuruṣayoḥ sarvabhūtotpattiṃ prati hetutvaṃ na tu svatantrayoritīmaṃ vivakṣitamarthaṃ kathayati mameti | deśataḥ kālataścāparicchinnatvānmahat | bṛṃhitatvātsvakāryāṇāṃ vṛddhihetutvādvā brahma | prakṛtirityarthaḥ | tanmahadbrahma mama parameśvarasya yonirgarbhādhānasthānam | tasminnahaṃ garbhaṃ jagadvistārahetuṃ cidābhāsaṃ dadhāmi nikṣipāmi | pralaye mayi līnaṃ santamavidyākāmakarmānuśayavantaṃ kṣetrajñaṃ sṛṣṭisamaye
bhogayogyena kṣetreṇa saṃyojayāmītyarthaḥ | tato garbhādhānātsarvabhūtānāṃ brahmādīnāṃ sambhava utpattirbhavati ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ praśaṃśayā śrotāramabhimukhīkṛtya parameśvarādhīnayoḥ prakṛtipuruṣayoḥ sarvabhūtotpattiṃ prati hetutvaṃ na tu sāṅkhyasiddhāntavatsvatantrayoritīmaṃ vivakṣitamarthamāha mama yoniriti dvābhyām |

sarvakāryāpekṣayādhikatvātkāraṇaṃ mahat | sarvakāryāṇāṃ vṛddhihetutvarūpādbṛṃhaṇatvādbrahma | avyākṛtaṃ prakṛtistriguṇātmkikā māyā mahadbrahma | tacca mameśvarasya yonirgarbhādhānasthānaṃ tasminmahati brahmaṇi yonau garbhaṃ sarvabhūtajanmakāraṇamahaṃ bahu syāṃ prajāyeya itīkṣaṇarūpaṃ saṃkalpaṃ dadhāmi dhārayāmi tatsaṅkalpaviṣayīkaromītyarthaḥ | yathā hi | kaścitpitā putramanuśayinaṃ vrīhyādyāhārarūpeṇa svasmin līnaṃ śarīreṇa yojayituṃ yonau retaḥsekapūrvakaṃ garbhamādhatte | tasmācca garbhādhānātsa putraḥ śarīreṇa yujyate | tadarthaṃ
ca madhye kalalādyavasthā bhavanti | tathā pralaye mayi līnamavidiyākāmakarmānuśayavantaṃ kṣetrajñaṃ sṛṣṭisamaye bhogyena kṣetreṇa kāryakāra¸easaṃghātena yojayituṃ cidābhāsaākhyaretaḥsekapūrvakaṃ māyāvṛttirūpaṃ garbhamahamādadhāmi | tadarthaṃ hiraṇyagarbhādīnāṃ bhavati he bhārata na tvīśvarakṛtagarbhādhānaṃ vinetyarthaḥ ||14.3||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha anādyavidyākṛtasya guṇasaṅgasya bandhahetutāprakāraṃ vaktuṃ kṣetrakṣetrajñayoḥ sambhavaprakāramāha mama parameśvarasya yonirgarbhādhānasthānaṃ mahadbrahma deśakālānavacchinnatvātmahat, bṛṃhaṇātkāryarūpeṇa vṛddherhetorbrahma prakṛtirityarthaḥ | śrutāvapi kvacitprakṛtirbrahmeti nirdiśyate | tasminnahaṃ garbhaṃ dadhāmyādadhāmi | itastvanyāṃ prakṛtiṃ viddhi me parāṃ jīvabhūtāmityanena cetanapuñjarūpā jīvaprakṛtistaṭasthaśaktirūpā nirdiṣṭā sakalaprāṇijīvatayā garbhaśabdenocyate | tato matkṛtātgarbhādhānātsarvabhūtānāṃ brahmādīnāṃ sambhava utpattiḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ vaktavyārthastutyā tasmin ruciṃ śroturutpādya bhūmirāpaḥ ityādidvayārthānusārātyāvatsañjāyate kiñcitityādau prakṛtijīvasaṃyogaṃ pareśahetukamabhimatamiha sphuṭayati mameti | mahatsarvasya prapañcasya kāraṇaṃ brahmābhivyaktasattvādiguṇakaṃ pradhānaṃ mama sarveśvarsyāṇḍakoṭisraṣṭuryonirgarbhadhāraṇasthānaṃ bhavati | pradhāne brahmaśabdaśca tasmādetadbrahma nāmarūpamannaṃ ca jāyate | iti śruteḥ | tasminmahati brahmaṇi yonibhūte garbhaṃ paramāṇucaitanyarāśimahaṃ dadhāmyarpayāmi bhūmirāpaḥ ityādinā jaḍā prakṛtiruktā | seha mahadbrahmetyucyate | itastvanyāmityādinā cetanā prakṛtiruktā seha
sarvaprāṇibījatvādgarbhaśabdeneti bhogakṣetrabhūtayā jaḍayā prakṛtyā saha cetanabhoktṛvargaṃ saṃyojayāmītyarthaḥ | tato mahaddhetukātprakṛtidvayasaṃyogādgarbhādhānādvā sarvabhūtānāṃ brahmādistambāntānāṃ sambhavo janirbhavati ||3||

__________________________________________________________

Like what you read? Consider supporting this website: