Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.29

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||29||

The Subodhinī commentary by Śrīdhara

nanu śubhāśubhakarmakartṛtvena vaiṣamye dṛśyamāne kathamātmanaḥ samatvamityāśaṅkyāha prakṛtyaiveti | prakṛtyaiva dehendriyākāreṇa pariṇatayā | sarvaśaḥ prakāraiḥ | kriyamāṇāni karmāṇi yaḥ paśyati | tathātmānaṃ cākartāraṃ dehābhimānenaiva ātmanaḥ kartṛtvaṃ na svataḥ | ityevaṃ yaḥ paśyati sa eva samyakpaśyati | nānya ityarthaḥ |

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu śubhāśubhakarmakartāraḥ pratidehaṃ bhinnā ātmano viṣamāśca tattadvicitraphalabhoktṛtveneti kathaṃ sarvabhūtasthamekamātmānaṃ samaṃ paśyanna hinastyātmanātmānamityuktamata āha prakṛtyaiveti | karmāṇi vāṅmanaḥkāyārabhyāṇi sarvaśaḥ sarvaiḥ prakāraiḥ prakṛtyaiva dehendriyasaṅghātākārapariṇatayā sarvavikārakāraṇabhūtayā triguṇātmikayā bhagavanmāyayaiva kriyamāṇāni na tu puruṣeṇa sarvavikāraśūnyena yo vivekī paśyati, evaṃ kṣetreṇa kriyamāṇeṣvapi karmasu ātmānaṃ kṣetrajñamakartāraṃ sarvopādhivivarjitamasaṅgamekaṃ sarvatra samaṃ yaḥ
paśyati, tathāśabdaḥ paśyatītikriyākarṣaṇārthaḥ, sa paśyati sa paramārthadarśīti pūrvavat | savikārasya kṣetrasya tattadvicitrakarmakartṛtvena pratidehaṃ bhede'pi vaiṣamye'pi na nirviśeṣasyākarturākāśasyeva na bhede pramāṇaṃ kiṃcidātmana ityupapāditaṃ prāk ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

prakṛtyaiva dehendriyādyākāreṇa pariṇatayā sarvaśaḥ sarvāṇyātmānaṃ jīvaṃ dehābhimānenaiva ātmanaḥ kartṛtvam, na tu svataḥ | ityevaṃ yaḥ paśyatītyarthaḥ ||29||

The Gītābhūṣaṇa commentary by Baladeva

prakṛteḥ svavivekaṃ kathaṃ yātītyapekṣāyāṃ tatra prakāramāha prakṛtyaiveti dvābhyām | yaḥ sarvāṇi karmāṇi prakṛtyaiva cānmadadhiṣṭhitayeśvarapreritayā kriyamāṇāni paśyati, tathātmānaṃ teṣāṃ karmaṇāmakartāraṃ paśyati, sa eva paśyati svayāthāṭmyadarśī bhavati | ayamarthaḥ na khalu vijñānānandasvabhāvo'haṃ yuddhayajñādīni duḥkhamayāni karmāṇi karomi, kintvanādibhogavāsanenāvivekinā mayādhiṣṭhitā madbhogasiddhaye maddehādidvārā tāni karotīti taddhetukatvātsaiva tatkartṛīti karamkāriṇyāḥ prakṛtestadakartā śuddho jīvo viviktaḥ | śuddhasyāpi kartṛtvaṃ tu paśyatītyanena vyaktam
iti ||

__________________________________________________________

Like what you read? Consider supporting this website: