Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.20

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||20||

The Subodhinī commentary by Śrīdhara

vikārāṇāṃ prakṛtisambhavatvaṃ darśayan puruṣasya saṃsārahetutvaṃ darśayati kāryeti | kāryaṃ śarīram | kāraṇāni sukhaduḥkhasādhanānīndriyāṇi | teṣāṃ kartṛtve tadākārapariṇāme prakṛtirheturucyate kapilādibhiḥ | puruṣo jīvastu tatkṛtasukhaduḥkhānāṃ bhoktṛtve heturucyate | ayaṃ bhāvaḥ yadyapi acetanāyāḥ prakṛteḥ svataḥkartṛtvaṃ na sambhavati tathā puruṣasyāpyavikāriṇo bhoktṛtvaṃ na sambhavati | tathāpi kartṛtvaṃ nāma kriyānirvartakatvam | taccācetanasyāpi cetanādṛṣṭavaśātcaitanyādhiṣṭhitatvātsambhavati yathā vahner
ūrdhvajvalanaṃ vayostiryaggamanaṃ vatsādṛṣṭavaśātgostanyapayasaḥ kṣaraṇamityādi | ataḥ puruṣasannidhānātprakṛteḥ kartṛtvamucyate bhoktṛtvaṃ ca sukhaduḥkhasaṃvedanaṃ, tacca cetanadharma eveti prakṛtisannidhānātpuruṣasya bhoktṛtvamucyate iti ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

vikārāṇāṃ prakṛtisambhavattvaṃ vivecayan puruṣasya saṃsārahetutvaṃ darśayati kāryeti | kāryaṃ śarīraṃ karaṇānīndriyāṇi tatsthāni trayodaśa dehārambhakāṇi bhūtāni viṣayāśceha kāryagrahaṇena gṛhyante | guṇāśca sukhaduḥkhamohātmakāḥ karaṇāśrayatvātkaraṇagrahaṇena gṛhyante | teṣāṃ kāryakaraṇānāṃ kartṛtve tadākārapariṇāme hetuḥ kāraṇaṃ prakṛtirucyate maharṣibhiḥ | kāryakaraṇeti dīrghapāṭhe'pi sa evārthaḥ | evaṃ prakṛteḥ saṃsārakāraṇatvaṃ vyākhyāya puruṣasyāpi yādṛśaṃ tattadāha puruṣo kṣetrajñaḥ
parā prakṛtiriti prāgvyākhyātaḥ | sa sukhaduḥkhānāṃ sukhaduḥkhamohānāṃ bhogyānāṃ sarveṣāmapi bhoktṛtve vṛttyuparaktopalambhe heturucyate ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasya māyāsaṃśleṣaṃ darśayati | kāryaṃ śarīram | kāraṇāni sukhaduḥkhasādhanānīndriyāṇi | kartāra indriyādhiṣṭhātāro devāstatra tathādhyāsena puruṣasaṃsargātkāryādirūpeṇa pariṇatā syādavidyākhyayā svavṛttyā tadadhyāsapradā ca syādityarthaḥ | tatkṛtasukhaduḥkhānāṃ bhoktṛtve puruṣo jīva eva hetuḥ | ayaṃ bhāvaḥ yadyapi kāryatvakāraṇatvakartṛtvabhoktṛtvāni prakṛtidharmā eva syustadapi kāryatvādiṣu jaḍāṃśaprādhānyāt, sukhaduḥkhasaṃvedanarūpe bhoge tu caitanyāṃśaprādhānyāt | prādhānyena vyapadeśā bhavantīti nyāyātkāryatvādiṣu prakṛtirhetuḥ
| bhoktṛtve puruṣo heturityucyate iti ||20||

The Gītābhūṣaṇa commentary by Baladeva

atha saṃsṛṣṭayostayoḥ kāryabhedamāha kāryeti śarīraṃ kāryaṃ jñānakarmasādhakatvādindriyāṇi kāraṇāni teṣāṃ kartṛtve tattadākārasvapariṇāme prakṛtirhetuḥ | puruṣaḥ prakṛtistho hi ityagrimātsvasaṃsargeṇa sacetanāṃ prakṛtiṃ puruṣo'dhitiṣṭhati | tadadhiṣṭhitā tu tatkarmāṇuguṇyena pariṇamamānā tattaddehādīnāṃ sraṣṭrīti prakṛtyārpitānāṃ sukhādīnāṃ bhoktṛtve puruṣo hetusteṣāṃ bhoge sa eva karteyarthaḥ | prakṛtyadhiṣṭhātṛtvaṃ sukhādibhoktṛtvaṃ ca puruṣasya
kāryam | tacca śarīrādikartṛtvaṃ tu tadadhiṣṭhātāyāḥ prakṛteriti puruṣasyaiva kartṛtvaṃ mukhyam | evamāha sūtrakāraḥ kartā śāstrārthavattvātityādibhiḥ | pareśasya hareradhiṣṭhātṛtvaṃ tu sarvatrāvarjanīyamityuktaṃ vakṣyate ca ||20||

__________________________________________________________

Like what you read? Consider supporting this website: