Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.14

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||14||

The Subodhinī commentary by Śrīdhara

kiṃ casarvendriyeti | sarveṣāṃ cakṣurādīnāṃ guṇeṣu rūpādyākārāsu vṛttiṣu tattadākāreṇa bhāsate iti tathā | sarvendriyāṇi guṇāṃśca tattadviṣayānābhāsayatīti | sarvaiḥ indriyairvivarjitaṃ ca | tathā ca śrutiḥ apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ityādiḥ | asaktaṃ saṅgaśūnyam | tathāpi sarvaṃ bibhartīti sarvasyādhārabhūtam | tadeva nirguṇaṃ sattvādiguṇarahitam | guṇabhoktṛ ca guṇānāṃ sattvādīnāṃ bhoktṛ pālakam ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti nyāyamanusṛtya sarvaprapañcādhyāropeṇānādimatparaṃ brahmeti vyākhyātamadhunā tadapavādena na sattannāsaducyate iti vyākhyātumārabhate nirupādhisvarūpajñānāya sarvendriyeti |
paramārthataḥ sarvendriyavivarjitaṃ tanmāyayā sarvendriyaguṇābhāsaṃ sarveṣāṃ bahiṣkaraṇānāṃ śrotrādīnāmantaḥkaraṇayośca buddhimanasorguṇairadhyavasāyasaṅkalpaśravaṇavacanādibhistattadviṣayarūpatayāvabhāsata iva sarvendriyavyāpārairvyāpṛtamiva tajjñeyaṃ brahma dhyāyatīva lelāyatīva [BAU 4.3.7] iti śruteḥ | atra dhyānaṃ buddhīndriyavyāpāropalakṣaṇam | lelāyanaṃ calanaṃ karmendriyavyāpāropalakṣaṇārtham |

tathā paramārthato'saktaṃ sarvasambandhaśūnyameva, māyayā sarvabhṛcca sadātmanā sarvaṃ kalpitaṃ dhārayatīva poṣayatīti ca sarvabhṛt, niradhiṣṭhānabhramāyogāt | tathā paramārthato nirguṇaṃ sattvarajastamoguṇarahitameva | guṇabhoktṛ ca guṇānāṃ sattvarajastamasāṃ śabdādidvārā sukhaduḥkhamohākāreṇa pariṇatānāṃ bhoktṛ upalabdhṛ ca tajjñeyaṃ brahmetyarthaḥ ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca sarvāṇi indriyāṇi guṇānindriyaviṣayāṃśca ābhāsayatīti taccakṣuṣaścakṣuḥ ityādi śruteḥ | yadvā sarvendriyairguṇaiḥ śabdādibhiścābhāsate virājatīti tat | tadapi sarvendriyavivarjitaṃ prākṛtendriyādirahitam | tathā ca śrutiḥ apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ityādi | parāsya śaktirbahudhaiva śrūyate svābhāvikī jñānabalakriyā ca iti śrutiprasiddhasvarūpaśaktyāspadatvāditi bhāvaḥ | asaktaṃ āsaktiśūnyaṃ sarvabhṛtśrīviṣṇusvarūpeṇa sarvapālakam | nirguṇaṃ sattvādiguṇarahitākāram | kiṃ ca guṇabhoktṛ triguṇātītabhagaśabdavācā ṣaḍguṇāsvādakam
||14||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ca sarveti sarvairindriyairguṇaiśca tadvṛttibhirābhāsate dīpyata iti tathā sarvairindriyairjīvendriyavatsvarūpabhinnairvivarjitaṃ santyaktaṃ prākṛtaiḥ karaṇaiḥ śūnyaḥ svarūpānubandhibhistairviśiṣṭo haririti svīkāryam | apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ | yadātmako bhagavāṃstadātmikā vyaktiḥ kimātmako bhagavān jñānātmaka aiśvaryātmakaḥ śaktyātmakaśceti buddhimano'ṅgapratyaṅgavattāṃ bhagavato lakṣayāmahe buddhimānmanobāṇaṅgapratyaṅgavāniti śruteḥ | sarvabhṛtsarvatattvadhārakamapyasaktaṃ saṅkalpenaiva taddhāraṇāttatsparśarahitaṃ nirguṇaṃ
sākṣī cetāḥ kevalo nirguṇaśca iti śrutermāyāguṇaspṛṣṭameva sadguṇabhoktṛniyamyatayā guṇanubhavivikārajananīmajñāmityārabhya

ekastu pibate devaḥ
svacchando'tra vaśānugām |
dhyānakriyābhyāṃ bhagavān
bhuṅkte'sau prasabhaṃ vibhuḥ || iti śravaṇāt ||14||

__________________________________________________________

Like what you read? Consider supporting this website: