Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.11

athaitadapyaśakto'si kartuṃ madyogamāśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||11||

The Subodhinī commentary by Śrīdhara

atyantaṃ bhagavaddharmapariniṣṭhāyāmaśaktasya pakṣāntaramāha atheti | yadyetadapi kartuṃ na śaknoṣi tarhi madayogaṃ madekaśaraṇatvamāśritaḥ san sarveṣāṃ dṛṣṭādṛṣṭārthānāmāvaśyakānāṃ cāgnihotrādikarmaṇāṃ phalāni niyatacittaṃ bhūstvā parityaja | etaduktaṃ bhavati mayā tāvadīśvarājñayā yathāśakti karmāṇi kartavyāni | phalaṃ tāvaddṛṣṭamadṛṣṭaṃ parameśvarādhīnamityevaṃ mayi bhāramāropya phalāsaktiṃ parityajya vartamāno matprasādena kṛtārtho bhaviṣyasīti ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

atha bahirviṣayākṛṣṭacetastvādetanmatkarmaparatvamapi kartuṃ na śaknoṣi, tato madyogaṃ madekaśaraṇatvamāśrito mayi sarvakarmasamarpaṇaṃ madyogastaṃ vāśritaḥ san yatātmavān yataḥ saṃyatasarvendriya ātmavān vivekī ca san sarvakarmaphalatyāgaṃ kuru phalābhisandhiṃ tyajetyarthaḥ ||11||
viśvanāthaḥ etadapi kartumaśaktaścettarhi madyogamāśrito mayi sarvakarmasamarpaṇam | madyogastamāśritaḥ san sarvakarmaphalatyāgaṃ prathamaṣaṭkoktaṃ kuru | ayamarthaḥ prathamaṣaṭke bhagavadarpitaniṣkāmakarmayoga eva mokṣopāya uktaḥ | dvitīyaṣaṭke'smin bhaktiyoga eva bhagavatprāptyupāya uktaḥ | sa ca bhaktiyogo dvividhaḥ bhagavanniṣṭho'ntaḥkaraṇavyāpāro, bahiṣkaraṇavyāpāraśca | tatra prathamastrividhaḥ smaraṇātmako, mananātmakaścākhaṇḍasmaraṇāsāmarthye tadanurāgināṃ tadabhyāsarūpaṃ ceti trika evāyaṃ mandadhiyāṃ durgamaḥ
| sudhiyāṃ niraparādhānāṃ tu sugama eva | dvitīyaḥ śravaṇakīrtanātmakaṃ tu sarveṣāṃ sugama evopāyaḥ | evamubhayopāyavanto'dhikāriṇaḥ sarvataḥ prakṛṣṭā dvitīyaṣaṭke'sminnuktāḥ | etatkṛtyasamarthā indriyāṇāṃ bhagavanniṣṭhīkṛtāvaśraddhālavaśca bhagavadarpitaniṣkāmakarmiṇaḥ prathamaṣaṭkotādhikāriṇo'smānnikṛṣṭā eveti ||11||

The Gītābhūṣaṇa commentary by Baladeva

atha mahākulīnatvalokamukhyatvādinā pratibandhena bādhitastvamanyo vai tanmanniketavimārjanādimatprītikaramatisukaramapi karma cetkartumaśakto'si tato madyogaṃ maccharaṇatāmāśritaḥ san sarveṣāmanuṣṭhīyamānānāṃ karmaṇāṃ phalatyāgaṃ kuru yatātmavān vijitamanā bhūtvā, tathā ca phalābhisandhiśūnyairagnihotradarśapaurṇamāsyādibhirmadārādhanarūpaiḥ karmabhirviṣatantuvadantarabhyuditena jñānena svaparātmanoḥ śeṣaśeṣibhāve'bhyudite svaśeṣiṇi sarvottamatvena vidite śanaiḥ śanaiḥ parāpi bhaktiḥ syāditi | evameva vakṣyati yataḥ pravṛttirbhūtānāṃ ityādinā
madbhaktiṃ labhate parāmityanena ||11||

__________________________________________________________

Like what you read? Consider supporting this website: