Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.35

saṃjaya uvāca
etacchrutvā vacanaṃ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya ||35||

The Subodhinī commentary by Śrīdhara

tato yadvṛttaṃ tadeva dhṛtarāṣṭraṃ prati saṃjaya uvāca etaditi | etatpūrvaślokatrayātmakaṃ keśavasya vacanaṃ śrutvā vepamānaḥ kampamānaḥ kirīṭyarjunaḥ kṛtāñjaliḥ sampuṭīkṛtahastaḥ kṛṣṇaṃ namaskṛtya punarapyāhoktavān | kathamāha ? harṣabhayādyāveśavaśātgadgadena kaṇṭhakampanena saha vartate iti sagadgadaṃ yathā syāttathā | kiṃ ca bhītādapi bhītaḥ san praṇamyāvanato bhūtvā ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

droṇabhīṣmajayadrathakarṇeṣu jayāśāviṣayeṣu hateṣu nirāśrayo duryodhano hata evetyanusandhāya jayāśāṃ parityajya yadi dhṛtarāṣṭraḥ sandhiṃ kuryāttadā śāntirubhayeṣāṃ bhavedityabhiprāyavāṃstataḥ kiṃ vṛttamityapekṣāyāṃ saṃjaya uvāca etaditi | etatpūrvoktaṃ keśavasya vacanaṃ śrutvā kṛtāñjaliḥ kirīṭīndradattakirīṭaḥ paramavīratvena prasiddho vepamānaḥ paramāścaryadarśanajanitena sambhrameṇa kampamāno'rjunaḥ kṛṣṇaṃ bhaktāghakarṣaṇaṃ bhagavantaṃ
namaskṛtvā namaskṛtya bhūyaḥ punarapyāhoktavān sagadgadaṃ bhayena harṣeṇa cāśrupūrṇanetratve sati kapharuddhakaṇṭhatayā vāco mandatvasakampatvādirvikāraḥ sagadgadastadyuktaṃ yathā syāt | bhītabhīto'tiśayena bhītaḥ san pūrvaṃ namaskṛtya punarapi praṇamyātyantanamro bhūtvāheti sambandhaḥ ||35||

The Sārārthavarṣiṇī commentary by Viśvanātha

namaskṛtvetyārṣam ||35||

The Gītābhūṣaṇa commentary by Baladeva

tato yadabhūttatsaṃjaya uvāca etaditi | keśavasyaitatpadyatrayātmakaṃ vacanaṃ śrutvā kirīṭī pārthaḥ vepamāno'tyadbhutātyugrarūpadarśanajena sambhrameṇa sakampaḥ | namakṣṭvetyārṣam | kṛṣṇaṃ namaskṛtya, punaḥ praṇamya, bhītabhīto'tibhayākulaḥ san bhūyaḥ punaarapyāha sagadgadaṃ gadgadena kaṇṭhakampena sahitaṃ yathā syāttathā ||35||

__________________________________________________________

Like what you read? Consider supporting this website: