Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.24

nabhaḥspṛśaṃ dīptamanekavarṇaṃ
vyāttānanaṃ dīptaviśālanetram |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||24||

The Subodhinī commentary by Śrīdhara

na kevalaṃ bhīto'hamityetāvadeva | api tu nabhaḥspṛśamiti | nabhaḥ spṛśatīti nabhaḥspṛktamantarīkṣavyāpinamityarthaḥ | dīptaṃ tejoyuktam | aneke varṇā yasya tam | vyaktāni vivṛtāni ānanāni yasya tam | dīptāni viśālāni netrāṇi yasya tam | evambhūtaṃ hi tvāṃ dṛṣṭvā pravyathitāntarātmā mano yasya so'haṃ dhṛtiṃ dhairyamupaśamaṃ na labhe ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhayānakatvameva prapañcayati nabha iti | na kevalaṃ pravyathita evāhaṃ tvāṃ dṛṣṭvā kintu pravyathito'ntarātmā mano yasya so'haṃ dhṛtiṃ dhairyaṃ dehendriyādidhāraṇasāmarthyaṃ śamaṃ ca manaḥprasādaṃ na vindāmi na labhe | he viṣṇo ! tvāṃ kīdṛśaṃ ? nabhaḥspṛśamantarīkṣavyāpinam | dīptaṃ prajvalitamanekavarṇaṃ bhayaṅkaranānāsaṃsthānayuktaṃ vyāttānanaṃ vivṛttamukhaṃ dīptaviśālanetraṃ prajvalitavistīrṇacakṣuṣaṃ tvāṃ dṛṣṭvā pravyathitāntarātmāhaṃ
dhṛtiṃ śamaṃ ca na vvindāmītyanvayaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

śamamupaśamam ||24||

The Gītābhūṣaṇa commentary by Baladeva

tathaitadrūpopasaṃhāraphalakaṃ dainyaṃ prakāśayannāha nabhaḥspṛśamiti dvābhyām | ahaṃ ca tvāṃ dṛṣṭvā pravyathitāntarātmā bhītodvignamanāḥ san dhṛtimupaśamaṃ ca na vindāmi na labhe | he viṣṇo ! kīdṛśaṃ ? nabhaḥspṛśamantarīkṣavyāpinaṃ vyāttānanaṃ visṛtāsyam | vyaktārthamanyat | atra kālarūpatvadarśanahetuko bhayānakarasaḥ svasyoktaḥ ||24||

__________________________________________________________

Like what you read? Consider supporting this website: