Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.18

tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam |
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣo mato me ||18||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tavātakaiśvaryaṃ tasmāttvamiti | tvamevākṣaraṃ paramaṃ brahma | kathambhūtam ? veditavyaṃ mumukṣubhirjñātavyam | tvamevāsya viśvasya paraṃ nidhānam | nidhīyate'sminniti nidhānaṃ prakṛṣṭāśrayaḥ | ataeva tvamavyayo nityaḥ | śāśvatasya nityasya dharmasya goptā pālakaḥ | sanātanaścirantanaḥ puruṣaḥ | mato me saṃmato'si mama ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ tavātarkyaniratiśayiśvaryadarśanādanuminomi tvamiti | tvamevākṣaraṃ paramaṃ brahma veditavyaṃ mumukṣubhirvedāntaśravaṇādinā | tvamevāsya viśvasya paraṃ prakṛṣṭaṃ nidhīyate'sminniti nidhānamāśrayaḥ | ataeva tvamavyayo nityaḥ | śāśvatasya nityavedapratipādyatayāsya dharmasya goptā pālayitā | śāśvateti sambodhanaṃ | tasmin pakṣe'vyayo vināśarahitaḥ | ataeva sanātanaścirantanaḥ puruṣo yaḥ paramātmā sa eva tvaṃ me mato vidito'si ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

veditavyaṃ muktairjñeyaṃ yadakṣaraṃ brahmatattvam | nidhānaṃ layasthānam ||18||

The Gītābhūṣaṇa commentary by Baladeva

acintyamahaiśvaryavīkṣaṇāttvamahamevaṃ niścinomītyāha tvamiti | atha parā yayā tadakṣaramadhigamyate, yattadadṛśyam [MuṇḍU 1.5-6] ityādivedāntavākyairveditavyaṃ yatparamaṃ saśrīkamakṣaraṃ tattvameva nidhānamāśrayo'vyayastvamavināśī śāśvatadharmagoptā vedoktadharmapālakastvam | sa kāraṇaṃ kāraṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ [ŚvetU 6.9] iti mantravarṇoktaḥ sanātanaḥ purāṇaḥ puruṣastvameva ||18||

__________________________________________________________

Like what you read? Consider supporting this website: