Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho |
yogeśvara tato me tvaṃ darśayātmānamavyayam ||4||

The Subodhinī commentary by Śrīdhara

na cāhaṃ draṣṭumicchāmītyetāvataiva tvayā tadrūpaṃ darśayitavyam | kiṃ tarhi ? manyasa iti | yogina eva yogāḥ | teṣāmīśvaraḥ | mayārjunena tadrūpaṃ draṣṭuṃ śaktyamiti yadi manyase | tatastarhi tadrūpavantamātmānamavyayaṃ nityaṃ mama darśaya ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

draṣṭumayogye kutaste didṛkṣetyāsaṅkayāha manyasa iti | prabhavati sṛṣṭisthitisaṃhārapraveśapraśāsaneṣviti prabhuḥ | he prabho sarvasvāmin ! tattavaiśvaraṃ rūpaṃ mayārjunena draṣṭuṃ śakyamiti yadi manyase jānāsīcchasi | he yogeśvara sarveṣāmaṇimādisiddhiśālināṃ yogānāṃ yogināmīśvara tatastvadicchāvaśādeva me mahyamatyarthamarthite tvaṃ paramakāruṇiko darśaya cākṣuṣajñānaviṣayīkāraya ātmānamaiśvararūpaviśiṣṭamavyayamakṣayam ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogeśvareti ayogyasyāpi mama taddarśanayogyatāyāṃ tava yogaiśvaryameva kāraṇamiti bhāvaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

aiśvaryadarśane bhagavansaṃmatiṃ gṛhṇāti manyase yadīti | jānāsīcchasi vetyarthaḥ | he prabho sarvasvāmin ! yogeśvareti sambodhayannayogyasya me tvaddarśane tvacchaktireva heturiti vyañjayati ||4||

__________________________________________________________

Like what you read? Consider supporting this website: