Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca bhavāpyayāviti | bhūtānāṃ bhavāpyayau sṛṣṭipralayau tvattaḥ sakāśādeva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamalapatrākṣa ! māhātmyamapi cāvyayamakṣayaṃ śrutam | viśvasṛṣṭyādikartṛtve'pi sarvaniyantṛtve'pi śubhāśubhakarmakārayitṛtve'pi bandhamokṣādivicitraphaladātṛtve'pi avikārāvaidharmyāsaṅgaudāsīnyādilakṣaṇamaparimitaṃ mahattvaṃ ca śrutam avyaktaṃ vyaktimāpannaṃ manyante mām
abuddhayaḥ iti | mayā tatamidaṃ sarvamiti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo'haṃ sarvabhūteṣu ityādinā | atastvatparatantratvādapi jīvānāmahaṃ kartetyādirmadīyo moho vigata iti bhāvaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tathā saptamādārabhya daśamaparyantaṃ tatpadārthanirṇayapradhānamapi bhagavato vacanaṃ mayā śrutamityāha bhavāpyayāviti | bhūtānāṃ bhavāpyayāvutpattipralayau tvatta eva bhavantau tvatta eva vistaraśo mayā śrutau na tu saṃkṣepeṇāsakṛdityarthaḥ | kamalasya patre iva dīrghe raktānte paramamanorame akṣiṇī yasya tava sa tvaṃ he kamalapatrākṣa ! atisaundaryātiśayollekho'yaṃ premātiśayāt | na kevalaṃ bhavāpyayau tvattaḥ śrutau mahātmanastava bhāvo māhātmyamatiśayaiśvaryaṃ viśvasṛṣṭyādikartṛtve'pyavikāre tvaṃ śubhāśubhakarmakārayitṛtve'pyavaiṣamyaṃ bandhamokṣādivicitraphaladātṛtve
'pyasaṅgaudāsīnyamanyadapi sarvātmatvādi sopādhikaṃ nirupādhikamapi cāvyayamakṣayaṃ mayā śrutamiti pariṇatamanuvartate cakārāt ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

asmin ṣaṭke tu bhavāpyayau sṛṣṭisaṃhārau tvatta iti ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādināvyayaṃ māhātmyaṃ sṛṣṭyādikartṛtve'pyadhikārāsaṅgādilakṣaṇaṃ mayā tatamidaṃ sarvamiti na ca māṃ tāni karmāṇi nibadhnanti ityādinā ||2||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ca bhaveti | he kamalapatrākṣa ! kamalapatre ivātiramye dīrgharaktānte cākṣiṇī yasyeti premātiśayātsaundaryātiśayollekhaḥ | tvattastvaddhetukau bhūtānāṃ bhavāpyayau sargapralayau mayā tvattaḥ sakāśādvistaraśo'sakṛtśrutau ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādināvyayaṃ nityaṃ māhātmyamaiśvaryaṃ ca tava sarvakartṛtve'pi nirvikāratvaṃ sarvaniyantṛte'pyasaṅgatvamityevamādi tvatta eva mayā vistaraśaḥ śrutaṃ mayā tatamidaṃ sarvamityādibhiḥ ||2||

__________________________________________________________

Like what you read? Consider supporting this website: