Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim ||32||

The Subodhinī commentary by Śrīdhara

svācārabhraṣṭaṃ madbhaktiḥ pavitrīkarotīti kimatra citram ? yato madbhaktirduṣkulānapyanadhikāriṇo'pi saṃsārānmocayatītyāha māṃ hīti | ye'pi pāpayonayaḥ syurnikṛṣṭajanmāno'ntyajādayo bhaveyuḥ | ye'pi vaiśyāḥ kevalaṃ kṛṣyādiniratāḥ | striyaḥ śūdrāścāpyadhyayanādirahitāḥ | te'pi māṃ vyāpāśritya saṃsevya parāṃ gatiṃ yānti | hi niścitam ||32||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamāgantukadoṣeṇa duṣṭānāṃ bhagavadbhaktiprabhāvānnistāramuktvā svābhāvikadoṣeṇa duṣṭānāmapi tamāha māṃ hīti | hi niścitaṃ he pārtha māṃ vyapāścitya śaraṇamāgatya ye'pi syuḥ pāpayonayo'ntyajāstiryañco jātidoṣeṇa duṣṭāḥ | tath¸a vedādhyayanādiśūnyatayā nikṛṣṭāḥ striyo vaiśyāḥ kṛṣyādimātraratāḥ | tathā śūdrā jātito'dhyayanādyabhāvena ca paramagatyayogyāste'pi yānti parāṃ gatim | apiśabdātprāguktadurācārā api ||32||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ karmaṇā durācārāṇāmāgantukān doṣānmadbhaktirna gaṇayati iti kiṃ citram ? yato jātyaiva durācārāṇāṃ svābhāvikānapi doṣānmadbhaktirna gaṇayatītyāha māmiti | pāpayonayo'ntyajā mlecchā api | yaduktam

kirātahūṇāndhrapulindapulkaśā
ābhīraśumbhā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yadapāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

aho bata śvapaco'to garīyān
yajjihvāgre vartate nāma tubhyam |
tepustapaste juhuvuḥ sasnurāryā
brahmānūcurnāma gṛṇanti ye te || [BhP 3.33.6-7]

kiṃ punaḥ strīvaiśyādyā aśuddhyalīkādimantaḥ ||32||

The Gītābhūṣaṇa commentary by Baladeva

mahāghoṣapūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhumutkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru sarveśvaro'haṃ madekāntināṃ āgantukadoṣān vidhunomīti kiṃ citram ? yadatipāpino'pi madbhaktaprasaṅgādvidhūtāvidyā vimucyanta ityāha māṃhīti | ye pāpayonayo'ntyajāḥ sahajadurācārāḥ syuste'pi madbhaktaprasaṅgena māṃ sarveśaṃ vasudevasutaṃ vyapāśritya śaraṇamāgatya parāṃ yogidurlabhāṃ gatiṃ matprāptiṃ yānti hi niścitametat | evamāha śrīmān śukaḥ

kirātahūṇāndhrapulindapulkaśā
ābhīraśumbhā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yadapāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

atrāsya lokasyānityatvaṃ kaṇṭhato bruvan harirmithyātvaṃ tasya nirāsāt ||32||

__________________________________________________________

Like what you read? Consider supporting this website: