Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |
namasyantaśca māṃ bhaktyā nityayuktā upāsate || 14 ||

The Subodhinī commentary by Śrīdhara

teṣāṃ bhajanaprakāramāha satatamiti dvābhyām | satataṃ sarvadā stotramantrādibhiḥ kīrtayantaḥ kecinmāmupāsate sevante | dṛḍhāni vratāni niyamā yeṣāṃ tādṛśāḥ santaḥ | yatantaśca īśvarapūjādiṣu indiryopasaṃhārādiṣu prayatnaṃ kurvantaḥ | kecidbhaktyā namasyantaḥ praṇamantaśca | anye nityayuktā anavaratamavahitā sevante | bhaktyeti nityayuktā iti ca kīrtanādiṣvapi draṣṭavyam ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

te kena prakāreṇa bhajantītyucyate dvābhyāṃ satatamiti | satataṃ sarvadā brahmaniṣṭhaṃ gurumupasṛtya vedāntavākyavicāreṇa gurūpasadanetarakāle ca praṇavajapopaniṣadāvartanādibhirmāṃ sarvopaniṣatpratipādyaṃ brahmasvarūpaṃ kīrtayanto vedāntaśāstrādhyayanarūpaśravaṇavyāpāraviṣayīkurvanta iti yāvat | tatha dṛḍhavratā dṛḍhāni pratipakṣaiścālayitumaśakyāni ahiṃsāsatyāsteyabrahmacaryāparigrahādīni vratāni yeṣāṃ te śamadamādisādhanasampannā iti yāvat | tathā coktaṃ patañjalinā ahiṃsāstayāsteyabrahmacaryāparigrahā yamāḥ [Ys 2.30] te tyjātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam [ya़्s
2.31] iti | jātyā brāhmaṇatvādikayā deśena tīrtyādinā kālena caturdaśyādinā samayena yajñādyanyatvenānavacchinnā ahiṃsādayaḥ sārvabhaumāḥ kṣiptamūḍhavikṣiptabhūmiṣvapi bhāvyamānāḥ kasyāmapi jātau kasminnapi deśe kasminnapi kāle yajñādiprayojane'pi hiṃsāṃ na kariṣyāmītyevaṃrūpeṇa kiṃcidapyaparyudasya sāmānyena pravṛttā ete mahāvratamityucyante ityarthaḥ |

tathā namasyantaśca māṃ kāyavāṅmanobhirnamaskurvantaśca māṃ bhagavantaṃ vāsudevaṃ sakalakalyāṇaguṇanidhānamiṣṭadevatārūpeṇa gururūpeṇa ca sthitam | cakārāt

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam || [BhP 7.5.23]

iti vandanasahacaritaṃ śravaṇādyapi bodhavyam | arcanaṃ pādasevanamityapi gururūpe tasmin sukarameva |

atra māmiti punarvacanaṃ saguṇarūpaparāmarśārtham | anyathā vaiyarthyaprasaṅgāt | tathā bhaktyā madviṣayeṇa pareṇa premṇā nityayuktāḥ sarvadā saṃyuktāḥ etena sarvasādhanapauṣkalyaṃ pratibandhakābhāvaśca darśitaḥ |

yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23]

patañjalinā coktaṃ tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca [Ys 1.29] iti | tata īśvarapraṇidhānātpratyakcetanasya tvaṃpoadalakṣyasyādhigamaḥ sākṣātkāro bhavati | antarāyāṇāṃ vighnānāṃ cābhāvo bhavatīti sūtrasyārthaḥ |

tadevaṃ śamadamādisādhanasampannā vedāntaśravaṇamananaparāyaṇāḥ parameśvare paramagurau premṇā namaskārādinā ca vigatavighnāḥ paripūrṇasarvasādhanāḥ santo māmupāsate vijātīyapratyayānantaritena sajātīyapratyayapravāheṇa śravaṇamananottarabhāvinā satataṃ cintayanti mahātmānaḥ | anena nididhyāsanaṃ caramasādhanaṃ darśitam | etādṛśasādhanapauṣkalye sati yadvedāntavākyajamakhaṇḍagocaraṃ sākṣātkārarūpamahaṃ brahmāsmīti jñānaṃ tatsarvaśaṅkākalaṅkāspaṣṭaṃ sarvasādhanaphalabhūtaṃ svotpattimātreṇa dīpa iva tamaḥ sakalamajñānaṃ tatkāryaṃ ca nāśayatīti nirapekṣam
eva sākṣānmokṣaheturna tu bhūmijayakrameṇa bhrūmadhye prāṇapraveśanaṃ mūrdhanyayā nāḍyā prāṇotkramaṇamarcirādimārgeṇa brahmalokagamanaṃ tadbhogāntakālavilambaṃ pratīkṣate | ato yatprākpratijñātamidaṃ tu te guhyatamaṃ pravakṣyāmyuanasūyave jñānamiti tadetaduktam | phalaṃ cāsyāśubhānmokṣaṇaṃ prāguktamevetīha punarnoktam | evamatrāyaṃ gambhīro bhagavato'bhiprāyaḥ | uttānārthyastu prakaṭa eva ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhajantītyuktam | tadbhajanameva kimityata āha satataṃ sadeti nātra karmayoga iva kāladeśapātraśuddhādyapekṣā kartavyetyarthaḥ |

na deśaniyamastatra na kālaniyamastatha |
nocchiṣṭhādau niṣedho' sti śrīharernāmni lubdhaka || iti smṛteḥ |

yatanto yatamānaḥ | yathā kuṭumbapālanārthaṃ dīnā gṛhasthā dhanikadvārādau dhanārthaṃ yatante, tathaiva madbhaktāḥ kīrtanādibhaktiprāptyarthaṃ bhaktasabhādau yatante. prāpya ca bhaktimadhīyamānaṃ śāstraṃ paṭhata iva punaḥ punarabhyasyanti ca | etāvanti nāmagrahaṇāni, etāvatyaḥ praṇatayaḥ, etāvatyaḥ paricaryāścāvaśyakartavyā ityevaṃ dṛḍhāni vratāni niyamā yeṣāṃ te. yadvā, dṛḍhānyapatitānyekādaśyādivratāni niyamā yeṣāṃ te.| namasyantaśca cakāraḥ śravaṇapādasevanādyanuktasarvabhaktisaṅgrahārthaḥ | nityayuktā bhāvinaṃ mannityasaṃyogamākāṅkṣanta āśaṃsāyāṃ bhūtavac
ceti vartamāne'pi bhūtakālikaḥ ktapratyayaḥ | atra māṃ kīrtayanta eva māmupāsata iti matkīrtanādikameva madupāsanamiti vākyārthaḥ | ato māmiti na paunruktyamāśaṅkanīyam ||14||

The Gītābhūṣaṇa commentary by Baladeva

bhaktiprakāramāha satatamiti dvayena | satataṃ sarvadā deśakālādiviśuddhinairapekṣeṇa māṃ kīrtayantaḥ sudhāmadhurāṇi mama kalyāṇaguṇakarmānubandhīni govindagovardhanoddharaṇādīni nāmānyuccairuccārayanto māmupāsate | namasyantaśca madarcanāniketeṣu gatvā dhūlipaṅkāpteṣu bhūtaleṣu daṇḍavatpraṇipatanto bhaktyā prītibhareṇa | kīrtayanto māmupāsata iti matkīrtanādikameva madupāsanamiti vākyārthaḥ | ato māmiti na paunaruktyam | caśabdo'nuktānāṃ śravaṇārcanavandanādīnāṃ samuccāyakaḥ | yatantaḥ samānāśayaiḥ sādhubhiḥ sārdhaṃ matsvarūpaguṇādiyāthātmyanirṇayāya yatamānāḥ | dṛḍhavratā dṛḍhāny
askhalitānyekādaśījanmāṣṭamyupoṣaṇādīni vratāni yeṣāṃ te | nityayuktā bhāvinaṃ mannityasaṃyogaṃ vāñchantaḥ āśaṃsāyāṃ bhūtavacca [Pāṇ 3.3.132] iti sūtrādvartamāne'pi bhūtakālikaktapratyayaḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: