Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||3||

The Subodhinī commentary by Śrīdhara

nanvevamasyātisukaratve ke nāma saṃsāriṇaḥ syuḥ | tatrāha aśraddadhānā iti | asya bhaktisahitajñānalakṣaṇasya | dharmasyeti karmaṇi ṣaṣṭhī | imaṃ dharmamaśraddadhānā āstikyenāsvīkurvanta upāyāntarairmatprāptaye kṛtaprayatnā api māmaprāpya mṛtyuyukte saṃsāravartmani nimitte nivartante | mṛtyuvyāpte saṃsāramārge paribhramantītyarthaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamasya sukaratve sarvotkṛṣṭatve ca sarve'pi kuto'tra na pravartante, tathā ca na ko'pi saṃsārī syādityata āha aśraddadhānā iti | asyātmajñānākhyasya dharmasya svarūpe sādhane phale ca śāstrapratipādite'pi aśraddadhānā vedavirodhikuhetudarśanadūṣitāntaḥkaraṇatayā prāmāṇyamamanyamānāḥ pāpakāriṇo'surasampadamārūḍhāḥ svamatikalpitenopāyena kathaṃcidyatamānā api śāstravihitopāyābhāvādaprāpya māṃ matprāptisādhanamapyalabdhvā nivartante niścayena vartante | kva mṛtyuyukte saṃsāravartmani sarvadā jananamaraṇaprabandhena nārakitiryagādiyoniṣveva bhramantītyarthaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvevamasyātisukhakaratve sati ko nāma saṃsārī syāt | tatrāha aśraddadhānā iti | asyeti karmaṇi ṣaṣṭhī ārṣī | imaṃ dharmamaśraddadhānāḥ śāstravākyaiḥ pratipāditaṃ bhakteḥ sarvotkarṣaṃ stutyarthavādameva manyamānā āstikyena na svīkurvanti ye, ta upāyāntarairmatprāptaye kṛtaprayatnā api māmaprāpya mṛtyuvyāpte saṃsāravartmani nitarāmatiśayena vartante ||3||

The Gītābhūṣaṇa commentary by Baladeva

nanvevaṃ sukare dharme sthite na ko'pi saṃsārediti cettatrāha aśraddadhānā iti | dharmasyeti karmaṇi ṣaṣṭhī | imaṃ madbhaktilakṣaṇaṃ dharmaṃ śrutyādiprasiddhaprabhāvamapyaśraddadhānā dṛḍhaviśvāsena tamagṛhṇataḥ stutimātramevaitaditi ye manyante, te matprāptaye sādhanāntarāṇyanutiṣṭhanto'pi bhaktyavahelanānmāmaprāpya mṛtyuyukte saṃsāravartmani nitarāṃ vartante ||3||

__________________________________________________________

Like what you read? Consider supporting this website: