Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalam |
atyeti tatsarvamidaṃ viditvā
yogī paraṃ sthānamupaiti cādyam ||28||

The Subodhinī commentary by Śrīdhara

adhyāyārthamaṣṭapraśnārthanirṇayaṃ saphalamupasaṃharati vedeṣviti | vedeṣvadhyayanādibhḥ | yajñeṣvanuṣṭhānādibhiḥ | tapaḥsu kāyaśoṣaṇādibhiḥ | dāneṣu satpātre'rpaṇādibhiḥ | yatpuṇyaphalamupadiṣṭaṃ śāstreṣu tatsarvamatyeti | tato'pi śreṣṭhaṃ yogaiśvaryaṃ prāpnoti | kiṃ kṛtvā ? idamaṣṭapraśnārthanirṇayenoktaṃ tattvaṃ viditvā | tataśca yogī jñānī bhūtvā paramutkṛṣṭamādyaṃ jaganmūlabhūtaṃ sthānaṃ viṣṇoḥ paramaṃ
padaṃ prāpnoti ||28||

aṣṭame'ṣṭa viśiṣṭe'ṣṭasaṃpṛṣṭārthavinirṇayaiḥ |
akliṣṭamiṣṭadhāmāptiḥ spaṣṭitotkṛṣṭavartmanā ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
tārakabrahmayogo nāmāṣṭamo'dhyāyaḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

punaḥ śraddhānuvṛddhyarthaṃ yogaṃ stauti vedeṣviti | vedeṣu darbhapavitrapāṇitvaprāṅmukhatvagurvadhīnatvādibhiḥ samyagadhīteṣu, yajñeṣvaṅgopāṅgasāhityena śraddhayā samyaganuṣṭhiteṣu | tapaḥsu śāstrokteṣu manobuddhyādyaikāgryeṇa śraddhayā sutapteṣu | dāneṣu tulāpuruṣādiṣu deśe kāle pātre ca śraddhayā samyagdattesu yatpuṇyaphalaṃ puṇyasya dharmasya phalaṃ svargasvārājyādi pradiṣṭaṃ śāstreṇa | atyetyatikrāmati tatsarvamidaṃ pūrvoktasaptapraśnanirūpaṇadvāreṇoktaṃ viditvā samyaganuṣṭhānaprayantamavadhāryānuṣṭhāya
ca yogī dhyānaniṣṭhaḥ | na kevalaṃ tadatikrāmati paraṃ sarvotkṛṣṭamaiśvaraṃ sthānamādyaṃ sarvakāraṇamupaiti ca pratipadyate ca sarvakāraṇaṃ brahmaiva prāpnotītyarthaḥ | tadanenādhyāyena dhyeyatvena tatpadārtho vyākhyātaḥ ||28||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedenākṣaraparabrahmavivaraṇaṃ nāmāṣṭamo'dhyāyaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadadhyāyoktārthajñānaphalamāha vedeṣviti | tatsarvamatyeti atikramya ca yogī bhaktimān tato'pi śreṣṭhaṃ sthānamādyamaprākṛtaṃ nityaṃ prāpnoti ||28||

bhaktānāṃ sarvataḥ śraiṣṭhyaṃ pūrvoktaṃ teṣvapi sphuṭam |
ananyabhaktasyetyartho'trādhyāye vyañjito'bhavat ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
śrīgītāsvasṭamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||8||

The Gītābhūṣaṇa commentary by Baladeva

saptamāṣṭamādhyāyadvayajñānaprakāramāha vedeṣviti | vedeṣu brahmacaryaguruśuśrūṣaṇādividhinā samyagadhīteṣu sarvāṅgoaasaṃhāreṇa samyaganuṣṭhiteṣu | tapaḥsu śāstroktena vidhinā samyakcariteṣu | dāneṣu deśakālapātraparīkṣayā śraddhayā ca samyagdatteṣu yatpuṇyaphalaṃ svargarājyādilakṣaṇaṃ pradiṣṭamuktam | tatsarvamabhyetyatikramati | kiṃ kṛtvetyāha idamiti | idamadhyāyadvayoktaṃ bhagavato mama madbhakteśca māhātmyaṃ satprasaṅgena viditvā tadvedanasukhātiriktaṃ tatsarvaṃ tṛṇāya manyata ityarthaḥ | tato
yogī madbhaktimān bhūtvādyamanādiparamamāyikaṃ matsthānamupaiti ||28||

kṛṣṇāṃśaḥ puruṣo yogabhaktyā labhyo'rcirādibhiḥ |
kṛṣṇastvananyabhaktyaivetyaṣṭamasya vinirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye'ṣṭamo'dhyāyaḥ |
||8||

**********************************************************

Bhagavadgita 9

Like what you read? Consider supporting this website: