Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||23||

The Subodhinī commentary by Śrīdhara

tadevaṃ paramśvaropāsakāstatpadaṃ prāpya na nivartante | anye tvāvartanta ityuktam | tatra kena mārgeṇa gatā nāvartante | kena gatāścāvartante | ityapekṣāyāmāha yatreti | yatra yasmin kāle prayātā yogino'nāvṛttiṃ yānti yasmiṃśca kāle prayātā āvṛttiṃ yānti taṃ kālaṃ vakṣyāmītyanvayaḥ | atra ca raśmyanusārī ataścāyane'pi dakṣiṇe iti sūcitanyāyenottarāyaādikālaviśeṣamaraṇaṃ ca tvavivakṣitatvātkālaśabdena kālābhimāninībhirātivāhikībhirdevatābhiḥ prāpyo mārga upalakṣyate | ato'yamarthaḥ yasmin kālābhimānidevatopalakṣite mārge prayātā yogina upāsakāḥ karmiṇaśca yathākramam
anāvṛttimāvṛttiṃ ca yānti | taṃ kālābhimānidevatopalakṣitaṃ mārgaṃ kathayiṣyāmīti | agnijyotiṣoḥ kālābhimānitvābhāve'pi bhūyasāmaharādiśabdoktānāṃ kālābhimānitvāttatsāhacaryādāmravanamityādivatkālaśabdenopalakṣaṇamaviruddham ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

saguṇabrahmopāsakāstatpadaṃ prāpya na nivartante kintu krameṇa mucyante | tatra tallokabhogātprāganutpannasamyagdarśanānāṃ tesāṃ mārgāpekṣā vidyate na tu samyagdarśināmiva tadanapekṣetyupāsakānāṃ tallokaprāptaye devayānamārga upadiśyate | pitṛyānamārgopanyāsastu tasya stutaye yatreti |

prāṇotkramaṇānantaraṃ yatra yasmin kāle kālābhimānidevatopalakṣite mārge prayātā yogino dhyāyinaḥ karmiṇaścānāvṛttimāvṛttiṃ ca yānti | devayāne pathi prayātāśca karmiṇa āvṛttiṃ yānti | yadyapi devayāne'pi pathi prayātāḥ punarāvartante ityuktaṃ ābrahmabhuvanā lokāḥ punarāvartinaḥ ityatra, tathāpi pitṛyāne pathi gatā āvartanta eva na ke'pi tatra kramamuktibhājaḥ | devayāne pathi gatāstu yadyapi kecidāvartante pratīkopāsakāstaḍillokaparyantaṃ gatā hiraṇyagarbhaparyantamamānavapuruṣanītā api pañcāgnividyādyupāsakā atatkratavo bhogānte nivartanta eva tathāpi daharādyupāsakāḥ krameṇa mucyante | bhogānta iti na sarva evāvartante | ataeva pitṛyānaḥ panthā niyamenāvṛttiphalatvān
nikṛṣṭaḥ | ayaṃ tu devayānaḥ panthā anāvṛttiphalatvādatipraśasta iti stutirupapadyate keṣāṃcidāvṛttāvapyanāvṛttiphalatvasyānapāyāt |

taṃ devayānaṃ pitṛyānaṃ ca kālaṃ kālābhimānidevatopalakṣitaṃ mārgaṃ vakṣyāmi | he bharatarṣabha ! atra kālaśabdasya mukhyārthatve'gnirjyotirdhūmaśabdānāmupapattirgatisṛtiśabdayośceti tadanurodhenaikasmin kālapada eva lakṣaṇāśritā kālābhimānidevatānāṃ mārgadvaye'pi bāhulyāt | agnidhūmayostaditarayoḥ satorapi agnihotraśabdavadekadeśenāpyupalakṣaṇaṃ kālaśabdena | anyathā prātaragnidevatāyā abhāvāttatprakhyaṃ cānyaśāstram (ṃī.da 1.4.4) ityanena tasya nāmadheyatayā na syāt | āmravanamiti ca laukiko dṛṣṭāntaḥ |
viśvanāthaḥ nanu yaṃ prāpya na nivartante taddhāma paramaṃ mama iti tvauktyā tvadbhaktāstvāṃ prāptā na punarāvartanta ityuktam | na tatra tvaprāntau kaścinmārganiyama ity uktaḥ |tvadbhaktānāṃ ca guṇātītatvāttanmārgo'pi guṇātīta eva avasīyate, na tu sāttviko'rcirādiḥ | yastu mārgo yogino jñāninaḥ karmiṇaścāsti tamahaṃ jijñāse ityapekṣāyāmāha yatreti | prāṇotkramaṇānantaraṃ tatra kālopalakṣite mārge prayātā anāvṛttimāvṛttiṃ ca yānti taṃ kālaṃ mārgaṃ vakṣya ityanvayaḥ ||23||

The Gītābhūṣaṇa commentary by Baladeva

svabhaktānāmāvṛttiḥ svavimukhānāṃ tvāvṛttiruktā | ca kena pathā gatānāṃ bhavedityapekṣāyāmāha yatreti | yogino bhaktāḥ kāmyakarmiṇaśca | atra kālaśabdena kālābhimānino devatoktāḥ | agnidhūmayoḥ kālatvābhāvātkālaśabdenoktistu bhūyasā mahadādiśabdānāṃ rātryādiśabdānāṃ ca kālavācitvāttathā cārcirādibhirdhūmādibhiśca devaiḥ pālitaḥ panthāḥ kālaśabdenokto bodhyaḥ ||23||

__________________________________________________________

Like what you read? Consider supporting this website: