Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sahasrayugaparyantamaharyadbrahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ||17||

The Subodhinī commentary by Śrīdhara

nanu ca tapasvino dānaśīlā vītarāgāstitikṣavaḥ | trailokyasoparisthānaṃ labhante lokavarjitam | ityādi purāṇavākyaistrailokyasya sakāśānmaharlokādīnāmutkṛṣṭatvaṃ gamyate | vināśitve ca sarveṣāmavaśiṣṭe kathamasau viśeṣaḥ syādityāśaṅkya bahvalpakālasthāyitvanimitto'sau viśeṣa ityāśayena svamānena śatavarṣāyuṣo brahmaṇo'hanyahani trilokya utpattiḥ niśi niśi ca pralayo bhavatīti darśayiṣyan brahmaṇo'horātrayoḥ pramāṇamāha sahasreti |

sahasraṃ yugāni paryanto'vasānaṃ ysya tadbrahmaṇo yadahastadye viduḥ yugasahasramanto yasyāstāṃ rātriṃ ca yogabalena ye vidusta eva sarvajñā janā ahorātravidaḥ | yeṣāṃ tu kevalaṃ candrādityagatyaiva jñānaṃ te tathāhorātravido na bhavanti | alpadarśitvāt | yugaśabdena atra caturyugamabhipretaṃ caturyugasahasraṃ tu brahmaṇo dinamucyate iti viṣṇupurāṇokteḥ | brahmaṇa iti ca maharlokādivāsināmupalakṣaṇārtham | tatrāyaṃ kālagaṇanāprakāraḥ | manuṣyāṇāṃ yadvarṣaṃ taddevānāmahorātram | tādṛśairahorātraiḥ pakṣamāsādikalpanayā dvādaśabhirvarṣasahasraiś
caturyugaṃ bhavati | caturyugasahasraṃ tu brahmaṇo dinam | tāvatparimāṇaiva rātristādṛśairahorātraiḥ pakṣamāsādikrameṇa varṣaśataṃ brahmaṇaḥ paramāyuriti ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

brahmalokasahitāḥ sarve lokāḥ punarāvartinaḥ | kasmāt? kālaparicchinnatvādityāha sahasreti | manuṣyaparimāṇena sahasrayugaparyantaṃ sahasraṃ yugāni caturyugāni paryanto'vasānaṃ yasya tat | caturyugasahasraṃ tu brahmaṇo dinamucyate iti hi paurāṇikaṃ vacanam | tādṛśaṃ brahmaṇaḥ prajāpaterahardinaṃ yadye viduḥ tathā rātriṃ yugasahasrāntāṃ caturyugasahasraparyantāṃ ye vidurityanuvartate te'horātravidasta evāhorātravido yogino janāḥ | ye tu candrārkagatyaiva viduste nāhorātravidaḥ svalpadarśitvādityabhiprāyaḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu amṛtaṃ kṣemamabhayaṃ trimūrdhno'dhāyi mūrdhasu (BhP 2.6.19) iti dvitīyaskandhoktyā keṣāṃcinmate brahmalokasya abhayatvaśravaṇāt | sannyāsibhirapi jagamiṣitatvāttatratyānāṃ pāto na sambhāvyate ? maivam | tallokasvāmino brahmaṇo'pi pātaḥ syātkimutānyeṣāmiti vyañjayannāha sahasra iti | sahasraṃ yugāni paryanto'vasānaṃ yasya tadbrahmaṇo'hardinaṃ yadye śāstrābhijñā vidurjānanti te'horātravido janā rātrimapi tasya yugasahasrāntāṃ viduḥ | tena tādṛśāhorātraiḥ pakṣamāsādikrameṇa varṣaśataṃ brahmaṇaḥ paramāyuriti | etadante tasyāpi pāto na kasyacidvaiṣṇavasya
tasya brahmaṇo mokṣaśceti vyañjitam ||17||

The Gītābhūṣaṇa commentary by Baladeva

svargādayaḥ satyāntāḥ sarve lokāḥ kālaparicchinnatvādvinaśyantīti bhāvenāha sahasreti | yadye brahmaṇaścaturmukhasyāhardinaṃ nṛmāṇena sahasrayugaparyantaṃ viduḥ caturyugasahasraṃ tu brahmaṇo dinamucyate iti smṛteḥ | sahasraṃ caturyugāni paryanto'vasānaṃ yasya tat | tasya rātriṃ ca caturyugasahasrāntāṃ vidusta eva yogino janā ahorātravido bhavanti | na tvanye candrārkagativido maharlokādisthitānāmupalakṣaṇametat | ayamarthaḥ nṝṇāṃ varṣaṃ devānāmahorātraṃ tādṛśairahorātraiḥ pakṣamāsādigaṇanayā dvādaśabhri varṣasahasraiścaturyugaṃ
caturyugānāṃ sahasraṃ tu brahmaṇo dinaṃ rātriśca tāvatyeva tādṛśaiścāhorātraiḥ pakṣādigaṇanayā varṣaśataṃ tasya paramāyuriti | tadante tallokasya tadvartināṃ ca vināśādāvṛttiḥ siddheti ||17||

__________________________________________________________

Like what you read? Consider supporting this website: