Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||14||

The Subodhinī commentary by Śrīdhara

evaṃ cāntakāle dhāraṇayā matprāptirnityābhyāsavata eva bhavati | nānyasyeti pūrvoktamevānusmārayati ananyeti | nāstyanyasmiṃśceto yasya | tathābhūtaḥ san | yo māṃ satataṃ niran
taraṃ nityaśaḥ pratidinaṃ smarati | tasya nityayuktasya samāhitasyāhaṃ sukhena labhyo'smi nānyasya ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

ya evaṃ vāyunirodhavaidhuryeṇa prāṇamāveśya mūrdhanyayā nāḍyā dehaṃ tyaktuṃ svecchayā na śaknoti kiṃ tu karmakṣayeṇaiva paravaśo dehaṃ tyajati tasya kiṃ syāditi tadāha ananyacetā iti | na vidyate madanyaviṣaye ceto yasya so'nanyacetāḥ satataṃ nirantaraṃ nityaśo yāvajjīvaṃ yo māṃ smarati tasya svavaśatayā dehaṃ tyajato'pi nityayuktasya satatasamāhitacittasya yoginaḥ sulabhaḥ sukhena labhyo'haṃ parameśvara itareṣāmatidurlabho'pi he pārtha tavāhamatisulabho bhaiṣīrityabhiprāyaḥ |

atra tasyeti ṣaṣṭh.śeṣe sambandhasāmānye | kartari na loketyādinā niṣedhāt | atra cānanyacetastvena satkāro'tyādaram | satatamiti nairantaryaṃ nityaśa iti dīrghakālatvaṃ smaraṇasyoktam | tena sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ (Ys 1.14) iti pātañjalaṃ matamanusṛtaṃ bhavati | tatra sa ityabhyāsa ukto'pi smaraṇaparyavasāyī | tena yāvajjīvaṃ pratikṣaṇaṃ vikṣepāntaraśūnyatayā bhagavadanucintanameva paramagatiheturmūrdhanyayā nāḍyā tu svecchayā prāṇotkramaṇaṃ bhavatu na veti nātīvāgrahaḥ ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevamārtaḥ ityādinā karmamiśrām, jaarāmaraṇamokṣāya ityanenāpi karmamiśrām, kaviṃ purāṇaṃ ityādibhiryogamiśrāṃ ca saparikarāṃ pradhānībhūtāṃ bhaktimuktvā sarvaśreṣṭhāṃ nirguṇāṃ kevalāṃ bhaktimāhaananyacetā iti | na vidyate'nyasmin karmaṇi jñānayoge vānuṣṭheyatvena | tathā devatāntare vārādhyatvena | tathā svargāpargādāvapi prāpyatvena ceto yasya | satataṃ sadeti kāladeśapātraśuddhyādyanapekṣatayaiva nityaśaḥ pratidinameva yo māṃ smarati, yasya tena bhaktenāhaṃ sulabhaḥ sukhena labhyaḥ | yogajñānābhyāsādiduḥkhamiśraṇābhāvāditi bhāvaḥ
| nityayuktasya nityamadyogākāṅkṣiṇa āśaṃsāyāṃ bhūtavacceti bhāvinyapi yoga āśāṃsite ktapratyayaḥ | yogino bhaktiyogavataḥ | yadvā yogasambandho dāsyasakhyādistadvataḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ mokṣamātrakāṅkṣiṇāṃ yogamiśrāṃ bhaktimupadiśya svajñānināṃ svamevākāṅkṣatāmekabhaktirityuktāṃ śuddhāṃ bhaktiṃ upadiśati ananyeti | yo jano'nanyacetā na matto'nyasmin karmayogādike sādhane svargamokṣādike sādhye ceto yasya sa madekābhilāṣavān satataṃ sarvadā deśakālādiviśuddhinairapekṣeṇa nityaśaḥ pratyahaṃ māṃ yaśodāstanandhayaṃ nṛsiṃharaghunāthādirūpeṇa bahudhāvirbhūtaṃ sarveśvaramatimātrapriyaṃ smaratyarcanajapādiṣvanusandhatte tasyāhaṃ tatprītijñaḥ sulabhaḥ sukhena
labhyaḥ karmānuṣṭhānayogābhyāsādiduḥkhasamparkābhāvāt | tasyeti sambandhasāmānye ṣaṣṭhī, na lokāvyaya ityādinā kartari tasyāḥ pratiṣedhāt | tādṛśasya tasya viyogamasahiṣṇurahameva tamātmānaṃ darśayāmi tatsādhanaparipākaṃ tatpratikūlanirāsaṃ ca kurvan | śrutiścaivamāha yamevaiṣa vṛnute tena labhyastasyaiṣa ātmā viviṛṇute tanūṃ svāmiti | svayaṃ ca vakṣyati dadāmi buddhiyogaṃ taṃ yena māmupayānti te ityādinā | kīdṛśasyetyāha nityeti | sarvadā madyogaṃ vāñchataḥ āśaṃsāyāṃ bhūtavacca iti sūtrādāśāṃsite yoge bhaviṣyatyapi ktapratyayaḥ
| yogino maddāsyasakhyādisambandhavataḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: