Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||5||

The Subodhinī commentary by Śrīdhara

prayāṇakāle ca jñāyo'sītyanena pṛṣṭamantakāle jñānopāyaṃ tatphalaṃ ca darśayati antakāla iti | māmevoktalakṣaṇamantaryāmirūpaṃ parameśvaraṃ smaran dehaṃ tyaktvā yaḥ prakarṣeṇārcirādimārgeṇottarāyaṇapathā yāti sa madbhāvaṃ madrūpatāṃ yāti | atra saṃśayo nāsti | smaraṇaṃ jñānopāyaḥ | madbhāvāpattiśca phalamityarthaḥ ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ prayāṇakāle ca kathaṃ jñeyo'sīti saptamasya praśnasyottaramāha antakāle ceti | māmeva bhagavantaṃ vāsudevamadhiyajñaṃ saguṇaṃ nirguṇaṃ paramamakṣaraṃ brahma na tvadhyātmādikaṃ smaran sadā cintayaṃstatsaṃskārapāṭavātsamastakaraṇagrāmavaiyagryavatyantakāle'pi smaran kalevaraṃ muktvā śarīre'haṃmamābhimānaṃ tyaktvā prāṇaviyogakāle yaḥ prayāti saguṇadhyānapakṣe'gnijyotirahaḥśukla ityādivacyamāṇena devayānamārgeṇa pitṛyānamārgātprakarṣeṇa yāti sa upāsako madbhāvaṃ madrūpatāṃ nirguṇabrahmabhāvaṃ hiraṇyagarbhalokabhogānte
yāti prāpnoti | nirguṇabrahmasmaraṇapakṣe tu kalevaraṃ tyaktvā prayātīti lokadṛṣṭyabhiprāyaṃ na tasya prāṇā utkrāmantyatraiva samavanīyante iti śrutestasya prāṇotkramaṇābhāvena gatyabhāvāt | sa madbhāvaṃ sākṣādeva yāti brahmaiva san brahmāpyeti (BAU 4.4.6) iti śruteḥ | nāstyatra dehavyatirikta ātmani madbhāvaprāptau saṃśayaḥ | ātmā dehādyatirikto na , dehavyatireke'pi īśvarādbhinno na veti sandeho na vidyate chidyante sarvasaṃśayāḥ (MuṇḍU 2.2.8) iti śruteḥ | atra ca kalevaraṃ muktvā prayātīti dehādbhinnatvaṃ madbhāvaṃ yātīti ceśvarādabhinnatvaṃ jīvasyoktamiti draṣṭavyam ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

prayāṇakāle kathaṃ jñeyo'sītyasyottaramāhaantakāle ceti | māmeva smaranniti matsmaraṇameva majjñānam | na tu ghaṭapaṭādirivāhaṃ kenāpi tattvato jñātuṃ śakya iti bhāvaḥ | smaraṇarūpajñānasya prakārastu caturdaśaśloke vakṣyate ||5||

The Gītābhūṣaṇa commentary by Baladeva

prayāṇakāle kathaṃ jñeyo'sītyasyottaramāhaanteti | atra smaraṇātmakena jñānena jñeyo bhavanmadbhāvopalambhanaṃ ca tatphalaṃ prayacchāmītyuktam | tatra madbhāvaṃ matsvabhāvamityarthaḥ | yathāhamapahatapāpmatvādiguṇāṣṭakaviśiṣṭasvabhāvastādṛśaḥ sa matsmartā bhavatīti ||5||

__________________________________________________________

Like what you read? Consider supporting this website: