Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām |
devān devayajo yānti madbhaktā yānti māmapi ||23||

The Subodhinī commentary by Śrīdhara

tadevaṃ yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavaḥ | atastadārādhanamapi vastuto madārādhanameva | tatra phaladātāpi cāhameva | tathāpi sākṣānmadbhaktānāṃ teṣāṃ ca phalavaiṣamyaṃ bhavatītyāha antavaditi | alpamedhasāṃ paricchannadṛṣṭīnāṃ mayā dattamapi tatphalamantavadvināśi bhavati | tadevāha devān yajantīti devayajaḥ | te devānantavato yānti | madbhaktāstu māmanādyanantaṃ paramānandaṃ prāpnuvanti ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavastadārādhanamapi vastuto madārādhanameva sarvatrāpi ca phaladātāntaryāmyahameva, tathāpi sākṣānmadbhaktānāṃ ca teṣāṃ ca vastuvivekāvivekakṛtaṃ phalavaiṣamyaṃ bhavatītyāha antavaditi | alpamedhasāṃ mandaprajñatvena vastuvivekāsamarthānāṃ teṣāṃ tattaddevatābhaktānāṃ tanmayā vihitamapi tattaddevatārādhanajaṃ phalamantavadeva vināśyeva na tu madbhaktānāṃ vivekināmivānantaṃ phalaṃ teṣāmityarthaḥ | kutaḥ ? evaṃ yato devānindrādīnantavata eva devayajo madanyadevatārādhanaparā
yānti prāpnuvanti | madbhaktāstu trayaḥ sakāmāḥ prathamaṃ matprasādādabhīṣṭān kāmān prāpnuvanti | apiśabdaprayogāttato madupāsanāparipākānmāmanantamānandaghanamīśvaramapi yānti prāpnuvanti | ataḥ samāne'pi sakāmatve madbhaktānāmanyadevatābhaktānāṃ ca mahadantaram | tasmātsādhūktamudārāḥ sarva evaita iti ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

kintu teṣāṃ devatāntarabhaktānāṃ phalaṃ tattaddevatārādhanajanyamantavatnaśvaraṃ kaiñcitkālikaṃ bhavati | nanu ārādhane śrame tulyo'pi devatāntarabhaktānāṃ phalaṃ naśvaraṃ karoṣi, svabhaktānāṃ tvanaśvaraṃ karoṣīti tvayi parameśvare'yamanyāyastatra nāyamanyāya ityāha devayajo devapūjakā devāneva yānti prāpnuvanti | matpūjakā api mām | ayamarthaḥ | ye hi yatpūjakāste tān prāpnuvantyeveti nyāya eva | tatra yadi devā api naśvarāstadā tadbhaktāḥ kathamanaśvarā bhavantu | kathantarāṃ tadbhajanaphalaṃ na naśyatu | ataeva tadbhaktā alpamedhasa uktāḥ | bhagavāṃstu nityastadbhaktā
api nityāstadbhaktibhaktiphalaṃ ca sarvaṃ nityameveti ||23||

The Gītābhūṣaṇa commentary by Baladeva

nanu devāścettvattanavastarhi devabhaktānāṃ tadbhaktānāṃ ca samānaṃ phalaṃ syāditi cettatrāha antavaditi | teṣāmalpamedhasāmādityādimātrabuddhyā, na tu mattanuvudbhyārādhayatāṃ tattatphalamalpamantavadvināśi ca bhavati, mattanuvudbhyārādhayatāṃ tu phalamanantamavināśi ceti bhāvaḥ | yasmādādityādidevayājinastān svejyānmitabhogānmitāyuṣo yāntīti, madbhaktāstu māmeva nityāparimitasvarūpaguṇavibhūtimadārādhanaphalamanantamavināśi ceitmahadantaramityarthaḥ ||23||

_________________________________________________________

Like what you read? Consider supporting this website: