Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate |
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ||17||

The Subodhinī commentary by Śrīdhara

teṣāṃ madhye jñānī śreṣṭha ityāha teṣāmiti | teṣāṃ madhye jñānī viśiṣṭaḥ | atra hetavaḥ nityayuktaḥ sadā manniṣṭhaḥ | ekasminmayyeva bhaktiryasya saḥ | jñānino dehādyabhimānābhāvena cittavikṣepābhāvānnityayuktatvamekāntabhaktitvaṃ ca sambhavati | nānyasya | ataeva hi tasyāhaṃ atyantaṃ priyaḥ | sa ca mama | tasmādetairnityayuktatvādibhiścaturbhirhetubhiḥ sa uttama ityarthaḥ ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamā ityanena tadvilakṣaṇāḥ sukṛtino māṃ bhajanta ityarthātprāpte'pi teṣāṃ cāturvidhyaṃ caturvidhā bhajante māmityanena darśitāḥ tataste sarve sukṛtina eva nirviśeṣāditi cettatrāha ca | caturvidhānāmapi sukṛtitve niyate'pi sukṛtādhikyena niṣkāmatayā premādhikyāttata iti |

caturvidhānāṃ teṣāṃ madhye jñānī tattvajñānavānnivṛttasarvakāmo viśiṣyate sarvato'tiricyate sarvotkṛṣṭa ityarthaḥ | yato nityayukto bhagavati pratyagabhinne sadā samāhitacetā vikṣepakābhāvāt | ataevaikabhaktirekasmin bhagavatyeva bhaktiranuraktiryasya sa tathā, tasyānuraktiviṣayāntarābhāvāt | hi yasmāt | priyo nirupādhipremāspadamatyarthamatyantātiśayena jñānino'haṃ pratyagabhinnaḥ paramātmā ca tasmādayarthaṃ sa mama parameśvarasya priyaḥ | ātmā priyo'tiśayena bhavatīti śrutilokayoḥ prasiddhamevetyarthaḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

caturṇāṃ bhaktyadhikāriṇāṃ madhye kaḥ śreṣṭhaḥ ityapekṣāyāmāha | teṣāṃ madhye jñānī viśiṣyate śreṣṭhaḥ | nityayukto nityaṃ mayi yujyata iti saḥ | jñānābhyāsavaśīkṛtacittatvānmanasyaikāgracitta ityarthaḥ | ārtādyāstrayastu naivambhūtā iti bhāvaḥ |

nanu sarvo'pi jñānī jñānavaiyarthyabhayāttvāṃ bhajata eva ? tatrāha ekā mukhyā pradhānībhūtaṃ yasya saḥ | yadvā, ekā bhaktireva tathaivāsaktimattvātyasya sa nāmamātreṇaiva jñānīti bhāvaḥ | evambhūtasya jñānino'haṃ śyāmasundarākāro'tyarthamatiśayena priyaḥ sādhanasādhyadaśayoḥ parihātumaśakyaḥ | ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena mamāpi sa priyaḥ ||17||

The Gītābhūṣaṇa commentary by Baladeva

caturṣu jñāninaḥ śraiṣṭhyamāha teṣāmiti | jñānī viśiṣyate śreṣṭho bhavati | yadasau nityayukta ekabhaktiśca | ārtavināśādikāmanāvirahānnityaṃ mayā yogavān | ārtādeśa tu yāvatkāmitaprāptirmadyoga ekasminmayyeva jñānino bhaktirārtādestu svakāmite tatpradātṛtvena mayi cāto jñānī tataḥ śreṣṭhaḥ |

atṛpyannāha priyo hīti | jñānino hyahamatyarthaṃ priyaḥ premāspadam | sa hi matpriyatāsudhāsindhunimagno nānyatkiñcidanusandhatte tasya matpriyatāparimiteti bodhayitumatyarthaśabdaḥ | sarvajño'nantaśaktiścāhaṃ yāṃ vaktuṃ na śaknotītyarthaḥ | sa ca jñānī ye yathā mām [Gītā 4.11] ityādinyāyena tathaiva mama priyaḥ | mamāpi tatpriyatā tadvadparimitetyarthaḥ ||17||

_________________________________________________________

Like what you read? Consider supporting this website: