Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||3||

The Subodhinī commentary by Śrīdhara

madbhaktiṃ vinā tu yajjñānaṃ durlabhamityāha manuṣyāṇāmiti | asaṅkhyātānāṃ jīvānāṃ madhye manuṣyavyatiriktānāṃ śreyasi pravṛttireva nāsti | manuṣyāṇāṃ tu sahasreṣu madhye kaścideva puṇyavaśātsiddhaya ātmajñānāya prayatate | prayatnaṃ kurvatāmapi sahasreṣu kaścideva prakṛṣṭapuṇyavaśādātmānaṃ vetti | tādṛśānāṃ cātmajñānāṃ sahasreṣu kaścideva māṃ paramātmānaṃ matprasādena tattvato vetti | tadevamatidurlabhamapi yajjñānaṃ tubhyamahaṃ vakṣyāmītyarthaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

atidurlabhaṃ caitanmadanugrahamantareṇa mahāphalaṃ jñānam | yato manuṣyāṇāmiti | manuṣyāṇāṃ śāstrīyajñānakarmayogyānāṃ sahasreṣu madhye kaścideko'nekajanmakṛtasukṛtasamāsāditanityānityavastuvivekaḥ san yatati yatate siddhaye sattvaśuddhidvārā jñānotpattaye | yatatāṃ yatamānānāṃ jñānāya siddhānāṃ prāgarjitasukṛtānāṃ sādhakānāmapi madhye kaścidekaḥ śravaṇamanananididhyāsanaparipākānte māmīśvaraṃ vetti sākṣātkaroti tattvataḥ pratyagabhedena tattvamasītyādigurūpadiṣṭamahāvākyebhyaḥ | anekeṣu manuṣyeṣvātmajñānasādhanānuṣṭhāyī
paramadurlabhaḥ | sādhanānuṣṭhāyiṣvapi madhye phalabhāgī paramadurlabha iti kiṃ vaktavyamasya jñānasya māhātmyamityabhiprāyaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

etacca savijñānaṃ majjñānaṃ pūrvamadhyāyaṣaṭke proktalakṣaṇairjñānibhiryogibhirapi durlabhamiti vadana prathamaṃ vijñānamāha manuṣyāṇāmiti | asaṅkhyātānāṃ jīvānāṃ madhye kaścideve manuṣyo bhavati | manuṣyāṇāṃ sahasreṣu madhye kaścideva śreyase yatate | tādṛśānāmapi manuṣyāṇāṃ sahasreṣu kaścideva māṃ śyāmasundarākāraṃ tattvato vetti sākṣādanubhavatīti nirviśeṣabrahmānubhavānandātsahasraguṇādhikaṃ saviśeṣabrahmānubhavānandaḥ syāditi bhāvaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

svajñānasya daurlabhyamāha manuṣyāṇāmiti | uccāvacadheātmaasaṅkhyātā jīvāsteṣu katicideva manuṣyāsteṣāṃ śāstrādhikārayogyānāṃ sahasreṣu madhye kaścideva satprasaṅgavaśātsiddhaye svaparātmāvalokanāya yatate, na tu sarvaḥ | tādṛśānāṃ yatatāṃ yatamānānāṃ siddhānāṃ labdhasvaparātmāvalokanānāṃ sahasreṣu madhye kaścidevaiko māṃ kṛṣṇaṃ tattvato vetti | ayamarthaḥ śāstrīyārthānuṣṭhāyino bahavo manuṣyāḥ paramāṇucaitanyaṃ svātmānaṃ prādeśamātraṃ matsvāṃśaṃ paramātmānaṃ
cānubhūya vimucyante | māṃ tu yaśodāstanandhayaṃ kṛṣṇamadhunā tvatsārathiṃ kaścideva tādṛśasatprasaṅgāvāptamadbhaktistattvato yāthātmyena vetti | avicintyānantaśaktikatvena nikhilakāraṇatvena sārvajñyasārvaiśvaryasvabhaktavātsalyādyasaṅkhyeyakalyāṇaguṇaratnākaratvena pūrṇabrahmatvena cānubhavatītyarthaḥ | vakṣyati ca sa mahātmā sudurlabhaḥ [Gītā 7.19], māṃ tu veda na kaścana [Gītā 7.26] iti ||3||

_________________________________________________________

Like what you read? Consider supporting this website: