Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||23||

The Subodhinī commentary by Śrīdhara

yasmānmokṣa eva paramaḥ puruṣārthaḥ | tasya ca kāmakrodhavego'tipratipakṣaḥ | atastatsahanasamartha eva mokṣabhāgityāha śaknotīti | kāmātkordhāccodbhavati yo vego manonetrādikṣobhādilakṣaṇaḥ | tamihaiva taduttarasamaya eva yo naraḥ soḍhuṃ pratiroddhuṃ śaknoti, tadapi na kṣaṇamātram | kintu śarīravimokṣaṇātprāk, yāvaddehapātamityarthaḥ | ya evaṃbhūtaḥ sa eva yuktaḥ samāhitaḥ sukhī ca bhavati | nānyaḥ | yadvā maraṇādūrdhvaṃ vilapantībhiryuvatībhirāliṅgyamāno'pi putrādibhirdahyamāno'pi yathā prāṇaśūnyaḥ
kāmakrodhavegaṃ sahate tathā maraṇātprāgapi jīvanneva yaḥ sahate sa eva yuktaḥ sukhī cetyarthaḥ | taduktaṃ vaśiṣṭhena

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cetprāṇayukto'pi sa kaivalyāśrayo bhavet || iti ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarvānarthaprāptiheturdurnivāro'yaṃ śreyomārgapratipakṣaḥ kaṣṭatamo doṣo mahatā yatnena mumukṣuṇā nivāraṇīya iti yatnādhikyavidhānāya punarāha śaknotīti | ātmano'nukūleṣu sukhahetuṣu dṛśyamāneṣu smaryamāṇeṣu tadguṇānusandhānābhyāsena yo ratyātmako gardho'bhilāṣastṛṣṇā lobhaḥ sa kāmaḥ | strīpuṃsayoḥ parasparavyatikarābhilāṣe tvatyantanirūḍhaḥ kāmaśabdaḥ | etadabhilāṣeṇa kāmaḥ krodhastathā lobha ityatra dhanatṛṣṇā lobhaḥ strīvyatikaratṛṣṇā kāma iti kāmalobhau pṛthaguktau | iha tu
tṛṣṇāsāmānyābhiprāyeṇa kāmaśabdaḥ prayukta iti lobhaḥ pṛthaṅnoktaḥ | evamātmanaḥ pratikūleṣu duḥkhahetuṣu dṛśyamāneṣu śrūyamāṇeṣu taddoṣānusandhānābhyāsena yaḥprajvalanātmako dveṣo manyuḥ sa krodhaḥ | tayorutkaṭāvasthā lokavedavirodhapratisandhānapratibandhakatayā lokavedaviruddhapravṛttyunmukhatvarūpā nadīvegasāmyena vega ityucyate | yathā hi nadyā vego varṣāsvatiprabalatayā lokavedavirodhapratisandhānenānicchantamapi garte pātayitvā majjayati cādho nayati ca, tathā kāmakrodhayorvego viṣayābhidhyānābhyāsena varṣākālasthānīyenātiprabalo lokavedavirodhapratisandhānenānicchantamapi
viṣayagarte pātayitvā saṃsārasamudre majjayati cādho mahānarakānnayati ceti vegapadaprayogeṇa sūcitam | etaccātha kena prayukto'yamityatra nivṛttam |

tametādṛśaṃ kāmakrodhodbhavaṃ vegamantaḥkaraṇaprakṣobharūpaṃ stambhasvedādyanekabāhyavikāraliṅgamāśarīravimokṣaṇāccharīravimokṣaṇaparyantamanekanimittavaśātsarvadā sambhāvyamānatvenāvisrambhaṇīyamantarutpannadoṣadarśanābhyāsajena vaśīkārasaṃjñakavairāgyeṇa soḍhuṃ tadanurūpakāryāsampādanenānarthakaṃ kartuṃ śaknoti samartho bhavati, sa eva yukto yogī, sa eva sukhī, sa eva naraḥ pumān puruṣārthasampādanāt | taditarastvāhāranidrābhayamaithunādipaśudharmamātraratatvena manuṣyākāraḥ paśureveti bhāvaḥ |

āśarīravimokṣaṇādityatrānyadvyākhyānam yathā maraṇādūrdhvaṃ vilapantībhiryuvatībhirāliṅgyamāno'pi putrādibhirdahyamāno'pi prāṇaśūnyatvātkāmakrodhavegaṃ sahate, tathā maraṇātprāgapi jīvanneva yaḥ sahate sa yukta ityādi | atra yadi maraṇavajjīvane'pi kāmakrodhānutpattimātraṃ brūyāttadaitadyujyate | yathoktaṃ vaśiṣṭhena

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cetprāṇayukto'pi sa kaivalyāśrame vaset || iti |

iha tūpannayoḥ kāmakrodhayorvegasahane prastute tayoranutpattimātraṃ na dārṣṭānta iti kimatinirbandhena ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

saṃsārasindhau patito'pyeṣa eva yogī eṣa eva sukhītyāha śaknotīti ||23||

The Gītābhūṣaṇa commentary by Baladeva

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt | kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||23||

__________________________________________________________

Like what you read? Consider supporting this website: