Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ |
teṣāmādityavajjñānaṃ prakāśayati tatparam ||16||

The Subodhinī commentary by Śrīdhara

jñāninastu na muhyantītyāha jñāneneti | bhagavato jñānena yeṣāṃ tadvaiṣamyopalambhakamajñānaṃ nāśitaṃ tajjñānaṃ teṣāmajñānaṃ nāśayitvā tatparaṃ paripūrṇamīśvarasvarūpaṃ prakāśayati | yathādityastamo nirasya samastaṃ vastujātaṃ prakāśayati tadvat ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

tarhi sarveṣāmandādyajñānāvṛtatvātkathaṃ saṃsāranivṛttiḥ syād? ata āha jñāneneti | tadāvaraṇavikṣepaśaktimadanādyanirvācyamanṛtamanarthavātamūlamajñānamātmāśrayaviṣayamavidyāmāyādiśabdavācyamātmano jñānena gurūpadiṣṭavedāntamahāvākyajanyena śravanamanananididhyāsanaparipākanirmalāntaḥkaraṇavṛttirūpeṇa nirvikalpakasākṣātkāreṇa śodhitatattvaṃpadārthābhedarūpaśuddhasaccidānandākhaṇḍaikarasavastumātraviṣayeṇa nāśitaṃ bādhitaṃ kālatraye'pyasadevāsattayā jñātamadhiṣṭhānacaitanyamātratāṃ prāpitaṃ śuktāviva rajataṃ śuktijñānena
śravanamanananididhyāsanādisādhanasampannānāṃ bhagavadanugṛhītānāṃ mumukṣūṇāṃ teṣāṃ tajjñānaṃ kartṛ | ādityavadyathādityaḥ svodayamātreṇaiva tamo niravaśeṣaṃ nivartayati na tu kaṃcitsahāyamapekṣate tathā brahmajñānamapi śuddhasattvapariṇāmatvādvyāpakaprakāśarūpaṃ svotpattimātreṇaiva sahakāryantaranirapekṣatayā sakāryamajñānaṃ nivartayatparaṃ satyajñānaānantānandarūpamekamevādvitīyaṃ paramātmatattvaṃ prakāśayati praticchāyāgrahaṇamātreṇaiva karmatāmantareṇābhivyanakti |

atrājñānenāvṛtaṃ jñānena nāśitamityajñānansyāvaraṇatvajñānanāśyatvābhyāṃ jñānābhāvarūpatvaṃ vyāvartitam | nahyabhāvaḥ kiṃcidāvṛṇoti na jñānābhāvo jñānena nāśyate svabhāvato nāśarūpatvāttasya | tasmādahamajño māmanyaṃ ca na jānāmītyādisākṣipratyakṣasiddhaṃ bhāvarūpamevājñānamiti bhagavato matam | vistarastvadvaitasiddhau draṣṭavyaḥ |

yeṣāmiti bahuvacanenāniyamo darśitaḥ | tathā ca śrutiḥ tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatha rṣīṇāṃ tathā manuṣyāṇāṃ tadidamapyetarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati ityādiryadviṣayaṃ yadāśrayamajñānaṃ tadviṣayatadāśrayapramāṇajñānāttannivṛttiriti nyāyaprāptamaniyamaṃ darśayati | tatrājñānagatamāvaraṇaṃ dvividham ekaṃ sato'pyasattvāpādakamanyattu bhāto'pyabhānāpādakam | tatrādyaṃ parokṣāparokṣasādhāraṇapramāṇajñānamātrānnivartate | anumite'pi vahnyādau parvate vahnirnāstītyādibhramādarśanāt | tathā
satyaṃ jñānamanantaṃ brahmāsti iti vākyātparokṣaniścaye'pi brahma nāstīti bhramo nivartata eva | astyeva brahma kintu mama na bhātītyekaṃ bhramajanakaṃ dvitīyamabhānāvaraṇaṃ sākṣātkārādeva nivartate | sa ca sākṣātkāro vedāntavākyenaiva janyate nirvikalpaka ityādyadvaitasiddhāvanusandheyam ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

yathāvidyā tasya jñānamāvṛṇoti, tathaivāparā tasya vidyāśaktiravidyāṃ vināśya jñānaṃ prakāśayatītyarthaḥ | jñānena vidyāśaktyā | ajñānamavidyām | teṣāṃ jīvānāṃ jñānameva kartṛ ādityavadityādityapa
rabhā yathāndhakāraṃ vināśya ghaṭapaṭādikaṃ prakāśayati, tathaiva vidyayaivāvidyāṃ vināśya tajjīvaniṣṭhaṃ jñānaṃ paramaprākṛtaṃ prakāśayati | tena parameśvaro na kamapi badhnāti, nāpi kamapi mocayati | kintvajñānajñāne prakṛtereva dharmaḥ krameṇa badhnāti mocayati ca | kartṛtvabhoktṛtvatatprayojakatvādayorbandhakāḥ | anāsaktiśāntyādayo mocakāśca prakṛtereva dharmāḥ | kintu parameśvarasyāntaryāmitva eva prakṛtes
te te dharmā udbudhyanta ityetadaṃśenaiva tasya prayojakatvamiti na tasya vaiṣamyanairghṛṇye ||16||

The Gītābhūṣaṇa commentary by Baladeva

vijñā na muhyantītyetadāha jñāneneti | sarvaṃ jñānaplavenaiva [Gītā 4.36] iti | jñānāgniḥ sarvakarmāṇi [Gītā 4.37], na hi jñānena sadṛśaṃ [Gītā 4.38] iti coktamahimnā sadguruprasādalabdhena svaparātmaviṣayakena jñānena yeṣāṃ satprasaṅgināṃ tadvaimukhyamajñānaṃ nāśitaṃ pradhvaṃsitaṃ teṣāṃ tajjñānaṃ kartṛ paraṃ prakāśayati | dehādeḥ paraṃ jīvaṃ vaiṣamyādidoṣātparamīśvaraṃ ca bodhayati | ādityavatyathā ravirudita eva tamo nirasyan yathāvadvastu pradarśayati, tathā sadgurūpadeśalabdhamātmajñānaṃ yathāvadātmavastviti | atra vinaṣṭājñānānāṃ
jīvānāṃ bahutvaṃ nigadatā pārthasārathinā mokṣe teṣāṃ taddarśitaṃ aupādhikatvaṃ tasya pratyuktaṃ neme janādhipāḥ ityupakramoktaṃ ca tatsopapattikamabhūt ||16||

__________________________________________________________

Like what you read? Consider supporting this website: