Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ samyagubhayorvindate phalam ||4||

The Subodhinī commentary by Śrīdhara

yasmādevamaṅgapradhānatvenobhayoravasthābhedena kramasamuccayaḥ | ato vikalpamaṅgīkṛtyobhayoḥ kaḥ śreṣṭha iti praśno'jñānināmevocitaḥ | na vivekināmityāha sāṅkhyayogāviti | sāṅkhyaśabdena jñānaniṣṭhāvācinā tadaṅgaṃ saṃnyāsaṃ lakṣayati | saṃnyāsakarmayogau ekaphalau santau pṛthaksvatantrāviti bālā ajñā eva pravadanti na tu paṇḍitāḥ | tatra hetuḥ anayorekamapysamyagāsthita āśritavānubhayorapi phalamāpnoti | tathā hi karmayogaṃ samyaganutiṣṭhan śuddhacittaḥ san jñānadvārā yadubhayoḥ phalaṃ kaivalyaṃ tadvindati | saṃnyāsaṃ samyag
āsthito'pi pūrvamanuṣṭhitasya karmayogasyāpi paramparayā jñānadvārā yadubhayoḥ phalaṃ kaivalyaṃ tadvindatīti na pṛthakphalatvamanayorityarthaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu yaḥ karmaṇi pravṛttaḥ sa kathaṃ saṃnyāsīti jñātavyaḥ karmatattyāgayoḥ svarūpavirodhātphalaikyāttatheti cet, na | svarūpato viruddhayoḥ phale'pi virodhasyaucityāt | tathā ca niḥśreyasakarāvubhāvityanupapannamityāśaṅkyāha sāṃkhyayogāviti | saṃkhyā samyagātmabuddhistāṃ vahatīti jñānāntaraṅgasādhanatayā sāṅkhyaḥ saṃnyāsaḥ | yogaḥ pūrvoktakarmayogaḥ | tau pṛthagviruddhaphalau bālāḥ śāstrārthavivekajñānaśūnyāḥ pravadanti, na paṇḍitāḥ | kiṃ tarhi paṇḍitānāṃ matam ? ucyate ekamapysaṃnyāsakarmaṇormadhye samyagāsthitaḥ
svādhikārānurūpeṇa samyagyathāśāstraṃ kṛtavān sannubhayorvindate phalaṃ jñānotpattidvāreṇa niḥśreyasamekameva ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmādyacchreya evaitayoriti tvaduktamapi vastuto na ghaṭate | vivekibhirubhayoḥ pārthakyābhāvasya dṛṣṭatvādityāha sāṃkhyayogāviti | sāṃkhyaśabdena jñānaniṣṭhāvācinā tadaṅgaḥ saṃnyāso lakṣyate | saṃnyāsakarmayogau pṛthaksvatantrāviti bālāḥ vadanti, na tu vijñāḥ jñeyaḥ sa nityasaṃnyāsī iti pūrvokteḥ | ata ekamapītyādi ||4||

The Gītābhūṣaṇa commentary by Baladeva

yaḥ śreya etayorekamiti tvadvākyaṃ ca na ghaṭata ityāha sāṃkhyeti | jñānayogakarmayogau phalabhedātpṛthagbhūtāviti bālāḥ pravadanti, na tu paṇḍitāḥ | ataeva ekamityādi phalamātmāvalokalakṣaṇam ||4||

__________________________________________________________

Like what you read? Consider supporting this website: