Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ ||40||

The Subodhinī commentary by Śrīdhara

jñānādhikāriṇamuktvā tadviparītamanadhikāriṇamāha ajñaśceti | ajño gurūpadiṣṭārthānabhijñaḥ | kathaṃcijjñāne jāte'pi tatrāśraddadhānaśca | jātāyāmapi śraddhāyāṃ mamedaṃ siddhenna veti aṃśayākrāntacittaśca vinaśyate | svārthādbhraśyati | eteṣu triṣvapi saṃśayātmā sarvathā naśyati | yatastasyāyaṃ loko nāsti dhanārjanavivāhādyasiddheḥ | na ca paraloko dharmasyāniṣpatteḥ | na ca sukhaṃ saṃśayenaaiva bhogasyāpyasambhavāt ||40||

The Gūḍhārthadīpikā commentary by Madhusūdana

atra ca saṃśayo na kartavyaḥ, kasmāt? ajña iti | ajño'nadhītaśāstratvenātmajñānaśūnyaḥ | guruvedāntavākyārtha idamevaṃ na bhavatyeveti viparyayarūpā nāstikyabuddhiraśraddhā tadvānaśraddadhānaḥ | idamevaṃ bhavati na veti sarvatra saṃśayākrāntacittaḥ saṃśayātmā vinaśyati svārthādbhraṣṭo bhavati | ajñaścāśraddadhānaśca vinaśyatīti saṃśayātmāpekṣayā nyūnatvakathanārthaṃ cakārābhyāṃ tayoḥ prayogaḥ | kutaḥ ? saṃśayātmā hi sarvataḥ pāpīyān yato nāyaṃ manuṣyaloko'sti vittārjanādyabhāvāt, na paro lokaḥ svargamokṣādidharmajñānādyabhāvāt
| na sukhaṃ bhojanādikṛtaṃ saṃśayātmanaḥ sarvatra sandehākrāntacittasya | ajñaścāśraddadhānaśca paro loko nāsti manuṣyaloko bhojanādisukhaṃ ca vartate | saṃśayātmā tu tritayahīnatvena sarvataḥ pāpīyānityarthaḥ ||40||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñānādhikāriṇamuktvā tadviparītādhikāriṇamāha ajñaśceti | ajñaḥ paśvādivanmūḍhaḥ | aśraddadhānaḥ śāstrajñānavattve'pi nānāvādināṃ parasparavipratipattiṃ dṛṣṭvā na kvāpi viśvastaḥ | śraddhāvattve'pi saṃśayātmā mamaitatsidhyenna veti sandehākrāntmatiḥ | teṣvapi madhye saṃśayātmānaṃ viśeṣato nindati nāyamiti ||40||

The Gītābhūṣaṇa commentary by Baladeva

jñānādhikāriṇaṃ tatphalaṃ cābhidhāya tadviparītaṃ tatphalaṃ cāha ajñaśceti | ajñaḥ paśvādivacchāstrajñānahīnaḥ | aśraddadhānaḥ śāstrajñāne satyapi vivādipratipattibhirna kvāpi viśvastaḥ, śraddadhānatve'pi saṃśayātmā mamaitatsiddhyenna veti sandihānamanā vinaśyati svārthādvicyavate | teṣvapi madhye saṃśayātmānaṃ vinindati nāyamiti | ayaṃ prākṛto lokaḥ paro'prākṛtaḥ saṃśayātmanaḥ kiṃcidapi sukhaṃ nāsti | śāstrīyakarmajanyaṃ hi sukhaṃ, tacca karma viviktātmajñānapūrvakam | tatra sandihānasya kutastadityarthaḥ ||40||

__________________________________________________________

Like what you read? Consider supporting this website: