Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||37||

The Subodhinī commentary by Śrīdhara

samudravatsthitasyaiva pāpasyātilaṅghanamātraṃ, na tu pāpasya nāśaḥ | iti bhrāntiṃ dṛṣṭāntena vārayannāha yathaidhāṃsīti | edhāṃsi kāṣṭhāni pradīpto'gniryathā bhasmībhāvaṃ nayati tathātmajñānamāpanno mumukṣuḥ kālena mahatātmani vindati labhata ityarthaḥ ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu samudravattaraṇe karmaṇāṃ nāśo na syādityāśaṅkya dṛṣṭāntaramāha yathaidhāṃsīti | yathaidhāṃsi kāṣṭhāni samiddhaḥ prajvalito'gnirbhasmasātkurute bhasmībhāvaṃ nayati he'rjuna jñānāgniḥ sarvakarmāṇi pāpāni puṇyāni cāviśeṣeṇa prārabdhaphalabhinnāni bhasmasātkurute tathā tatkāraṇājñānavināśena vināśayatītyarthaḥ | tathā ca śrutiḥ

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti |

tadadhigama uttarapūrvārdhayoraśleṣavināśau tadvyapadeśāt | itarasyāpyevamasaṃśleṣaḥ pāte tu [Vs. 4.1.13-14] iti ca sūtre | anārabdhe puṇyapāpe naśyata evetyatra sūtramanārabdhakārya eva tu pūrve tadavadheḥ [Vs. 4.1.15] iti | jñānotpādakadehārambhakāṇāṃ tu taddehānta eva vināśaḥ | tasya tāvadeva ciraṃ yāvanna vimokṣye [ChāndU 6.14.2] iti śruteḥ | bhogena tvitare kṣapayitvā sampadyate [Vs. 4.1.19] iti sūtrācca | ādhikārikāṇāṃ tu yānyeva jñānotpādakadehārambhakāṇi tānyeva dehāntarārambhakāṇyapi | yathā vasiṣṭāpāntaratamaḥprabhṛtīnām | tathā ca sūtraṃ yāvadadhikāramavasthitirādhikārikāṇām [Vs. 3.3.32] iti | adhikāro'nekadehārambhakaṃ balavatprārabdhaphalaṃ
karma | taccopāsakānāmeva nānyeṣām | anārabdhaphalāni naśyanti ārabdhaphalāni tu yāvadbhogasamāpti tiṣṭhanti | bhogaścaikena dehenānekena veti na viśeṣaḥ | vistarastvākara draṣṭavyaḥ ||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

śuddhāntaḥkaraṇasyotpannaṃ tu prārabdhabhinnaṃ karmamātraṃ vināśayatīti sadṛṣṭāntamāha yatheti | samiddhaḥ prajvalitaḥ ||37||

The Gītābhūṣaṇa commentary by Baladeva

brahmavidyayā pāpakarmāṇi naśyantītyuktam | idānīṃ puṇyakarmāṇyapi naśyantītyāha yatheti | edhāṃsi kāṣṭhāni samiddhaḥ prajvalito'gniryathā bhasmasātkurute, tathā jñānāgniḥ svaparātmānubhavavahniḥ sarvāṇi karmāṇi puṇyāni pāpāni ca prārabdhetarāṇi bhasmasātkurute | tatra sañcitāni prārabdhetarāṇīpīkatulavannirdahati kriyamāṇāni padmapatrāmbubinduvadviśeṣayati prārabdhāni tu tatprabhāvenātijīrṇānyapi satpathapracārārthayā harericchayaivātmānubhavinyavasthāpayatīti | śrutiśca ubhe uhaivaiṣa ete taratyamṛtaḥ sādhvasādhunī iti | eṣa brahmānubhavī ubhe saṃcitya kriyamāṇe ete sādhvasādhunī puṇyapāpe karmaṇī tarati krāmatītyarthaḥ | evamāha sūtrakāraḥ
tadadhigama uttarapūrvārdhayoraśleṣavināśau tadvyapadeśāt[Vs. 4.1.13] ityādibhiḥ ||37||

__________________________________________________________

Like what you read? Consider supporting this website: