Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ||35||

The Subodhinī commentary by Śrīdhara

jñānaphalamāha yajjñātveti sārdhaistribhiḥ | yajjñānaṃ jñātvā prāpya punarbandhuvadhādinimittaṃ mohaṃ na prāpsyasi | tatra hetuḥ yena jñānena bhūtāni pitāputrādīni svāvidyāvijṛmbhitāni svātmanyevābhedena drakṣyasi | atho anantaramātmānaṃ mayi paramātmanyabhedena drakṣyasītyarthaḥ ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamatinirbandhena jñānotpādane kiṃsyātata āha yajjñātveti | yatpūrvoktaṃ jñānamācāryairupadiṣṭaṃ jñātvā prāpya | odanapākaṃ pacatītivattasyaiva dhātoḥ | sāmānyavivakṣayā prayogaḥ | na punarmohamevaṃ bandhuvadhādinimittaṃ bhramaṃ yāsyasi | he parantapa !

kasmādevaṃ yasmādeva jñānena bhūtāni pitṛputrādīni aśeṣeṇa brahmādistambaparyantāni svāvidyāvijṛmbhitāni ātmani tvayi tvaṃpadārthe'tho api mayi bhagavati vāsudeve tatpadārthe paramārthato bhedarahite'dhiṣṭhānabhūte drakṣyasyabhedenaiva | adhiṣṭhānātirekeṇa kalpitasyābhāvāt | māṃ bhagavantaṃ vāsudevamātmatvena sākṣātkṛtya sarvājñānanāśe tatkāryāṇi bhūtāni na sthāsyantīti bhāvaḥ ||35||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñānasya phalamāha yajjñātveti sārdhaistribhiḥ | yajjñānaṃ dehādatiikta evātmeti lakṣaṇaṃ jñātvaivaṃ mohamantaḥkaraṇadharmaṃ na prāpsyasi | yena ca mohavigamena svābhāvikanityasiddhātmajñānalābhādaśeṣāṇi bhūtāni manuṣyatiryagādīnyātmani jīvātmanyupādhitvena sthitāni pṛthagdrakṣyasi | atho mayi paramakāraṇe ca kāryatvena sthitāni drakṣyasi ||35||

The Gītābhūṣaṇa commentary by Baladeva

uktajñānaphalamāha yaditi | yajjīvajñānapūrvakaṃ paramātmasambandhijñānaṃ jñātvopalabhya punarevaṃ bandhuvadhādihetukaṃ mohaṃ na yāsyasi | kathaṃ na yāsyāmītiyatrāha yeneti | yena jñānena bhūtāni devamānavādiśarīrāṇi aśeṣeṇa sāmastyena sarvāṇītyarthaḥ | ātmani svasvarūpe upādhitvena sthitāni tāni pṛthagdrakṣyasi | atho mayi sarveśvare sarvahetau kāryatvena sthitāni tāni drakṣyasīti | etaduktaṃ bhavati dehadvayaviviktā jīvātmānasteṣāṃ harivimukhānāṃ harimāyayaiva deheṣu daihikteṣu ca mamatvāni racitāni | hantṛhantavyabhāvāvabhāsaśca tayaiva | śuddhasvarūpāṇāṃ na tattatsambaddhaḥ
| paramātmā khalu sarveśvaraḥ svāśritānāṃ jīvānāṃ tattatkarmānuguṇatayā tattaddehendriyāṇi tattaddehayātrāṃ lokāntareṣu tattatsukhabhogāṃśca sampādayatyupāsitastu muktimityeva jñānino na mohāvakāśa iti ||35||

__________________________________________________________

Like what you read? Consider supporting this website: