Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śreyān dravyamayādyajñājjñānayajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||33||

The Subodhinī commentary by Śrīdhara

karmayajñājjñānayajñastu śreṣṭha ityāha śreyāniti | dravyamayādanātmavyāpārajanyāddaivādiyajñājjñānayajñaḥ śreyān śreṣṭhaḥ | yadyapi jñānayajñasyāpi manovyāpārādhīnatvamastyeva tathāpyātmasvarūpasya jñānasya manaḥpariṇāme'bhivyaktimātram | na tajjanyatvamiti dravyamayādviśeṣaḥ | śreṣṭhatve hetuḥ sarvaṃ karmākhilaṃ phalasahitaṃ jñāne parisamāpyate | antarbhavatītyarthaḥ | sarvaṃ tadabhisameti yatkiṃ ca prajāḥ sādhu kurvantīti śruteḥ ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarveṣāṃ tulyavannirdeśātmakarmajñānayoḥ sāmyaprāptāvāha śreyāniti | śreyān praśasyataraḥ sākṣānmokṣaphalatvāt | dravyamayāttadupalakṣitājjñānaśūnyātsarvasmādapi yajñātsaṃsāraphalājjñānayajña eka eva | he parantapa ! kasmādevam ? yasmātsarvaṃ karmeṣṭipaśusomacayanarūpaṃ śrautamakhilaṃ niravaśeṣaṃ smārtamupāsanādirūpaṃ ca yatkarma tajjñāne brahmātmaikyasākṣātkāre samāpyate pratibandhakṣayadvāreṇa paryavasyati | tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dāne tapasānāśakena iti dharmena pāpamapanudati iti ca śruteḥ | sarvāpekṣā
ca yajñādiśruteraśvavat[Vs. 3.4.26] iti nyāyāccetyarthaḥ ||33||

The Sārārthavarṣiṇī commentary by Viśvanātha

teṣāṃ madhye brahmārpaṇaṃ brahmahaviriti lakṣaṇādapi dravyamayādyajñādbrahmāgnāvityanenokto jñānayajñaḥ śreyān | kutaḥ ? jñāne sati sarvaṃ karmākhilamavyarthaṃ satparisamāpyate samāptībhavati | jñānānantaraṃ karma na tiṣṭhatītyarthaḥ ||33||

The Gītābhūṣaṇa commentary by Baladeva

uktāḥ karmayogā viviktātmānusandhigarbhatvādaraṇyādiva ubhayarūpāsteṣu jñānarūpaṃ saṃstauti śreyāniti | dvirūpe karmaṇi karmadravyabhayādaṃśājjñānamayo'ṃśaḥ śreyān praśastaraḥ | dravyamayādityupalakṣaṇāmindiryasaṃyamādīnāṃ teṣāṃ tadupāyatvāt | etadvivṛṇoti he pārtha ! jñāne sati sarvaṃ karmākhilaṃ sāṅgaṃ parisamāpyate nivṛttimeti phale jāte sādhananivṛtterdarśanāt ||33||

__________________________________________________________

Like what you read? Consider supporting this website: