Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||22||

The Subodhinī commentary by Śrīdhara

kiṃ ca yadṛcchālābheti | aprārthitopasthito lābho yadṛcchālābhaḥ | tena santuṣṭaḥ | dvandvāni śītoṣṇādīnyatīto'tikrāntaḥ | tatsahanaśīla ityarthaḥ | vimatsaro nirvairaḥ | yadṛcchālābhasyāpi siddhāvasiddhau ca samo harṣaviṣādarahitaḥ | ya evambhūtaḥ sa pūrvottarabhūmikayoryathāyathaṃ vihitaṃ svābhāvikaṃ karma kṛtvāpi bandhaṃ na prāpnoti ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

tyaktasarvaparigrahasya yateḥ śarīrasthitimātraprayojanaṃ karmābhyanujñātaṃ tatrānnācchādanādivyatirekeṇa śarīrasthiterasaṃbhavādyācñādināpi svaprayatnenānnādikaṃ sampādyamiti prāpte niyamāyāha yadṛcchālābheti | śāstrānanumataprayatnavyatireko yadṛcchā tayaiva yo lābho'nnācchādanādeḥ śāstrānumatasya sa yadṛcchālābhastena santuṣṭastadadhikatṛṣṇārahitaḥ | tathā ca śāstraṃ bhaikṣaṃ caretiti prakṛṣya ayācitamasaṃkptamupapannaṃ yadṛcchayā iti yācñāsaṃkalpādiprayatnaṃ vārayati | manurapi

na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā |
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit || [Manu 6.50] iti |

yatayo bhikṣārthaṃ grāmaṃ viśantītyādiśāstrānumatastu prayatnaḥ kartavya eva | evaṃ labdhavyamapi śāstraniyatameva

kaupīnayugalaṃ vāsaḥ kanthāṃ śītanivāriṇīm |
pāduke cāpi gṛhṇīyātkuryānnānyasya saṅgraham || ityādi |

evamanyadapi vidhiniṣedharūpaṃ śāstramūhyam |
nanu svaprayatnamantareṇālābhe śītoṣṇādipīḍitaḥ kathaṃ jīvedata āha dvandvātīta dvandvāni kṣutpipāsāśītoṣṇavarṣādīni atīto'tikrāntaḥ samādhidaśāyāṃ teṣāmasphuraṇāt | vyutthānadaśāyāṃ sphuraṇe'pi paramānandādvitīyākartrabhoktrātmapratyayena bādhāttairdvandvairupahanyamāno'pyakṣubhitacittaḥ | ataeva parasya lābhe svasyālābhe ca vimatsaraḥ parotkarṣāsahanapūrvikā svotkarṣavāñchā matsarastadrahito'dvitīyātmadarśanena nirvairabuddhiḥ | ataeva samastulyo yadṛcchālābhasya siddhāvasiddhau ca siddhau na hṛṣṭo nāpyasiddhau viṣaṇṇaḥ sa svānubhavenākartaiva parairāropitakartṛtvaḥ
śarīrasthitimātraprayojanaṃ bhikṣāṭanādirūpaṃ karma kṛtvāpi na nibadhyate bandhahetoḥ sahetukasya karmaṇo jñānāgninā dagdhatvāditi pūrvoktānuvādaḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

atha śarīranirvāhārthamannācchādanādikaṃ svaprayatnena na sampādyamityāha yadṛcchayeti | yācñāṃ vinaiva lābho yadṛcchālābhastena santuṣṭastṛptaḥ | dvandvāni śītoṣṇādīnyatītastatsahiṣṇuḥ | vimatsaro'nyairupadruto'pi taiḥ saha vairamakurvan yadṛcchālābhasiddhau harṣasya tadasiddhau viṣādasya cābhāvātsama evaṃbhūtaḥ śārīraṃ karma kṛtvāpi tena tena na badhyate jñānaniṣṭhāprabhāvānna lipyate ||22||

__________________________________________________________

Like what you read? Consider supporting this website: