Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ ||20||

The Subodhinī commentary by Śrīdhara

kiṃ ca tyaktveti | karmaṇi tatphale cāsaktiṃ tyaktvā nityena nijānandena tṛptaḥ | ataeva yogakṣemārthamāśrayaṇīyarahitaḥ | evambhūto yaḥ svābhāvike vihite karmaṇyabhitaḥ pravṛtto'pi kiṃcideva naiva karoti | tasya karmākarmatāmāpadyata ityarthaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhavatu jñānāgninā prāktanānāmaprārabdhakarmaṇāṃ dāha āgāmināṃ cānutpattiḥ | jñānotpattikāle kriyamāṇaṃ tu pūrvottarayoranantarbhāvātphalāya bhavediti bhavetkasyacidāśaṅkā tāmapanudatyāha tyaktveti | karmaṇi phale cāsaṅgaṃ kartṛtvābhimānaṃ bhogābhilāṣaṃ ca tyaktvākartrabhoktrātmasamyagdarśanena bādhitvā nityatṛptaḥ paramānandasvarūpalābhena sarvatra nirākāṅkṣaḥ | nirāśraya āśrayo dehendriyādiradvaitadarśanena nirgato yasmātsa nirāśrayo dehendriyādyabhimānaśūnyaḥ | phalakāmanāyāḥ kartṛtvābhimānasya ca nivṛttau hetugarbhaṃ krameṇa viśeṣaṇadvayam | evambhūto jīvanmukto vyutthānadaśāyāṃ
karmaṇi vaidike laukike vābhipravṛtto'pi prārabdhakarmavaśāllokadṛṣṭyābhitaḥ sāṅgopāṅgānuṣṭhānāya pravṛtto'pi svadṛṣṭyā naiva kiṃcitkaroti sa niṣkriyātmadarśanena bādhitatvādityarthaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

nityatṛpto nityaṃ nijānandaena tṛptaḥ | nirāśrayaḥ svayogakṣemārthaṃ na kamapyāśrayate ||20||

The Gītābhūṣaṇa commentary by Baladeva

uktamarthaṃ viśadayati tyaktveti | karmaphale saṅgaṃ tyaktvā nityenātmanānubhūtena tṛpto nirāśrayo yogakṣemaārtahmapyāśrayarahita īdṛśo yo'dhikārī sa karmaṇyabhitaḥ pravṛtto'pi naiva kiṃcitkaroti | karmānuṣṭhānāpadeśena jñānaniṣṭhāmeva sampādayatītyārurukṣordaśeyam | etena vikarmaṇaḥ svarūpaṃ bandhakatvaṃ boddhavyamityuktaṃ bhavati ||20||

__________________________________________________________

Like what you read? Consider supporting this website: