Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||15||

The Subodhinī commentary by Śrīdhara

ye yathā māmityādi caturbhiḥ ślokaiḥ prāsaṅgikamīśvarasya vaiṣamyaṃ parihṛtya pūrvoktameva karmayogaṃ prapañcayitumanusmārayati evamiti | ahaṅkārādirāhityena kṛtaṃ karma bandhakaṃ na bhavati | ityevaṃ jñātvā pūrvairjanakādibhirapi mumukṣubhiḥ sattvaśuddhyarthaṃ pūrvataraṃ yugāntareṣvapi kṛtam | tasmāttvamapi prathamaṃ karmaiva kuru ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

yato nāhaṃ kartā na me karmaphalaspṛheti jñānātkarmabhirna badhyate'ta āha evamiti | evamātmano'kartuḥ karmālepaṃ jñātvā kṛtaṃ karma pūrvairatikrāntairapi asmin yuge yayātiyaduprabhṛtibhirmumukṣubhiḥ | tasmāttvamapi karmaiva kuru na tūṣṇīmāsanaṃ nāpi saṃnyāsam | yadyatattvavittadātmaśuddhyarthaṃ tattvaviccellokasaṅgrahārtham | pūrvairjanakādibhiḥ pūrvataramatipūrvaṃ yugāntare kṛtam | etenāsmin yuge'nyayuge ca pūrvapūrvataraiḥ kṛtatvādavaśyaṃ tvayā kartavyaṃ karmeti darśayati ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtameva māṃ jñātvā pūrvairjanakādibhirapi lokapravartanārthameva karma kṛtam ||15||

The Gītābhūṣaṇa commentary by Baladeva

evamiti | māmeva jñātvā tadanusāribhirmacchiṣyaiḥ pūrvairvivasvadādibhirmumukṣubhirniṣkāmaṃ karma kṛtam | tasmāttvamapi karmaiva tatkuru | na karmasaṃnyāsam | aśuddhacittaścejjñānagarbhāyai cittaśuddhyai śuddhacittaścellokasaṅgrahāyetyarthaḥ | kīdṛśaṃ pūrvaistaiḥ kṛtaṃ ? pūrvataraṃ atiprācīnam ||15||

__________________________________________________________

Like what you read? Consider supporting this website: